Rig Veda

Progress:70.8%

उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः । ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥ उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः । षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवाँ अभिपित्वे अह्नाम् ॥

sanskrit

Ten chariots drawn by bay steeds, and carrying my wives, stood near me, given meby Svanaya; and a thousand and sixty cows followed; these, after a short interval of time, did Kakṣīvat deliver (to his father).

english translation

upa॑ mA zyA॒vAH sva॒naye॑na da॒ttA va॒dhUma॑nto॒ daza॒ rathA॑so asthuH | Sa॒STiH sa॒hasra॒manu॒ gavya॒mAgA॒tsana॑tka॒kSIvA~॑ abhipi॒tve ahnA॑m || upa mA zyAvAH svanayena dattA vadhUmanto daza rathAso asthuH | SaSTiH sahasramanu gavyamAgAtsanatkakSIvA~ abhipitve ahnAm ||

hk transliteration