Rig Veda

Progress:70.4%

प्रा॒ता रत्नं॑ प्रात॒रित्वा॑ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते । तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू॑ रा॒यस्पोषे॑ण सचते सु॒वीर॑: ॥ प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते । तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥

sanskrit

Having come in the early morning, (Svanaya) presents precious (wealth), knowing it (to be worthy of acceptance); and having, (therefore), accepted it, (Kakṣīvat) brings it (to his father); wherewith the parent of excellent sons, maintaining his progeny, passes his life in the enjoyment of affluence.

english translation

prA॒tA ratnaM॑ prAta॒ritvA॑ dadhAti॒ taM ci॑ki॒tvAnpra॑ti॒gRhyA॒ ni dha॑tte | tena॑ pra॒jAM va॒rdhaya॑mAna॒ AyU॑ rA॒yaspoSe॑Na sacate su॒vIra॑: || prAtA ratnaM prAtaritvA dadhAti taM cikitvAnpratigRhyA ni dhatte | tena prajAM vardhayamAna AyU rAyaspoSeNa sacate suvIraH ||

hk transliteration

सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो॑ बृ॒हद॑स्मै॒ वय॒ इन्द्रो॑ दधाति । यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ॥ सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति । यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥

sanskrit

May he (the Rājā) be rich in kine, in gold, in horses; may Indra grant abundant food to him who delays you, returning home in the early morning, by costly gifts, as (a hunter arrests the) wandering (animals) by his snares.

english translation

su॒gura॑satsuhira॒NyaH svazvo॑ bR॒hada॑smai॒ vaya॒ indro॑ dadhAti | yastvA॒yantaM॒ vasu॑nA prAtaritvo mu॒kSIja॑yeva॒ padi॑mutsi॒nAti॑ || sugurasatsuhiraNyaH svazvo bRhadasmai vaya indro dadhAti | yastvAyantaM vasunA prAtaritvo mukSIjayeva padimutsinAti ||

hk transliteration

आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न । अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥ आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन । अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥

sanskrit

Desirous (of again beholding you), I have this day obtained you, who have done in the morning a good deed; the performer of a sacrifice with a wealth-laden car, refresh yoursel fwiththe effused libation of the exhilarating (Soma), and augment with sincere prayers (the prosperity) of the chief of the flourishing race.

english translation

Aya॑ma॒dya su॒kRtaM॑ prA॒tari॒cchanni॒STeH pu॒traM vasu॑matA॒ rathe॑na | aM॒zoH su॒taM pA॑yaya matsa॒rasya॑ kSa॒yadvI॑raM vardhaya sU॒nRtA॑bhiH || Ayamadya sukRtaM prAtaricchanniSTeH putraM vasumatA rathena | aMzoH sutaM pAyaya matsarasya kSayadvIraM vardhaya sUnRtAbhiH ||

hk transliteration

उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा॑णं च धे॒नव॑: । पृ॒णन्तं॑ च॒ पपु॑रिं च श्रव॒स्यवो॑ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वत॑: ॥ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥

sanskrit

The copiously-yielding and joy-conferringkine, distil (their milk) for the celebration of the (Soma) sacrifice; and for him who has undertaken its celebration; the nutritious streams of butter coverage from every quarter towards him, who both propitiates (his progenitors), and benefits (mankind).

english translation

upa॑ kSaranti॒ sindha॑vo mayo॒bhuva॑ IjA॒naM ca॑ ya॒kSyamA॑NaM ca dhe॒nava॑: | pR॒NantaM॑ ca॒ papu॑riM ca zrava॒syavo॑ ghR॒tasya॒ dhArA॒ upa॑ yanti vi॒zvata॑: || upa kSaranti sindhavo mayobhuva IjAnaM ca yakSyamANaM ca dhenavaH | pRNantaM ca papuriM ca zravasyavo ghRtasya dhArA upa yanti vizvataH ||

hk transliteration

नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति । तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥ नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥

sanskrit

He who propitiates (the gods), gives to the gods, and sits at ease upon the summit of heaven; to him the flowing waters bear their essence; to him this fertile (earth) ever yields abundance.

english translation

nAka॑sya pR॒SThe adhi॑ tiSThati zri॒to yaH pR॒NAti॒ sa ha॑ de॒veSu॑ gacchati | tasmA॒ Apo॑ ghR॒tama॑rSanti॒ sindha॑va॒stasmA॑ i॒yaM dakSi॑NA pinvate॒ sadA॑ || nAkasya pRSThe adhi tiSThati zrito yaH pRNAti sa ha deveSu gacchati | tasmA Apo ghRtamarSanti sindhavastasmA iyaM dakSiNA pinvate sadA ||

hk transliteration