Rig Veda

Progress:70.6%

नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति । तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥ नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥

sanskrit

He who propitiates (the gods), gives to the gods, and sits at ease upon the summit of heaven; to him the flowing waters bear their essence; to him this fertile (earth) ever yields abundance.

english translation

nAka॑sya pR॒SThe adhi॑ tiSThati zri॒to yaH pR॒NAti॒ sa ha॑ de॒veSu॑ gacchati | tasmA॒ Apo॑ ghR॒tama॑rSanti॒ sindha॑va॒stasmA॑ i॒yaM dakSi॑NA pinvate॒ sadA॑ || nAkasya pRSThe adhi tiSThati zrito yaH pRNAti sa ha deveSu gacchati | tasmA Apo ghRtamarSanti sindhavastasmA iyaM dakSiNA pinvate sadA ||

hk transliteration