Rig Veda

Progress:59.7%

त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुन॒: स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्य॒: स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥

sanskrit

Ṛbhus, the rite formerly celebrated by me is again repeated, and the melodious hymn is recited in your praise; in this ceremony, the Soma is sufficient for all the gods; drink of it to your utmost content when offered on the fire.

english translation

ta॒taM me॒ apa॒stadu॑ tAyate॒ puna॒: svAdi॑SThA dhI॒tiru॒cathA॑ya zasyate | a॒yaM sa॑mu॒dra i॒ha vi॒zvade॑vya॒: svAhA॑kRtasya॒ samu॑ tRpNuta RbhavaH || tataM me apastadu tAyate punaH svAdiSThA dhItirucathAya zasyate | ayaM samudra iha vizvadevyaH svAhAkRtasya samu tRpNuta RbhavaH ||

hk transliteration

आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा॑का॒: प्राञ्चो॒ मम॒ के चि॑दा॒पय॑: । सौध॑न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो॑ गृ॒हम् ॥ आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः । सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥

sanskrit

When, Ṛbhus, you who are amongst my ancestors, yet immature (in wisdom), but desirous of enjoying (the Soma libations), retired to the forest to perform (penance), then, sons of Sudhanvan, throught he plural nitude of your completed (devotions), you came to the (sacrificial) hall of the worshipper Savitā.

english translation

A॒bho॒gayaM॒ pra yadi॒cchanta॒ aita॒nApA॑kA॒: prAJco॒ mama॒ ke ci॑dA॒paya॑: | saudha॑nvanAsazcari॒tasya॑ bhU॒manAga॑cchata savi॒turdA॒zuSo॑ gR॒ham || AbhogayaM pra yadicchanta aitanApAkAH prAJco mama ke cidApayaH | saudhanvanAsazcaritasya bhUmanAgacchata saviturdAzuSo gRham ||

hk transliteration

तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न । त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥ तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन । त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥

sanskrit

Then Savitā bestowed upon you immortality, when you came to him, who is not to be concealed, and representd (your desire) to partake of the libations; and that ladle for the sacrificial viands which the Asura had formed single, you made fourfold.

english translation

tatsa॑vi॒tA vo॑'mRta॒tvamAsu॑va॒dago॑hyaM॒ yacchra॒vaya॑nta॒ aita॑na | tyaM ci॑ccama॒samasu॑rasya॒ bhakSa॑Na॒mekaM॒ santa॑makRNutA॒ catu॑rvayam || tatsavitA vo'mRtatvamAsuvadagohyaM yacchravayanta aitana | tyaM ciccamasamasurasya bhakSaNamekaM santamakRNutA caturvayam ||

hk transliteration

वि॒ष्ट्वी शमी॑ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता॑स॒: सन्तो॑ अमृत॒त्वमा॑नशुः । सौ॒ध॒न्व॒ना ऋ॒भव॒: सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभि॑: ॥ विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः । सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥

sanskrit

Associated with the priests, and quickly performing the holy rites, they, being yet mortals, acquired immortality and the son of Sudhanvan, the Ṛbhus, brilliant as the sun, became connected with the ceremonies (appropriated to the different season) of the year.

english translation

vi॒STvI zamI॑ taraNi॒tvena॑ vA॒ghato॒ martA॑sa॒: santo॑ amRta॒tvamA॑nazuH | sau॒dha॒nva॒nA R॒bhava॒: sUra॑cakSasaH saMvatsa॒re sama॑pRcyanta dhI॒tibhi॑: || viSTvI zamI taraNitvena vAghato martAsaH santo amRtatvamAnazuH | saudhanvanA RbhavaH sUracakSasaH saMvatsare samapRcyanta dhItibhiH ||

hk transliteration

क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् । उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा॑नाः ॥ क्षेत्रमिव वि ममुस्तेजनेनँ एकं पात्रमृभवो जेहमानम् । उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥

sanskrit

Lauded by the bystanders, the Ṛbhus, with a sharp weapon, meted outt the single sacrificial ladle, like a field (measured by a rod), soliciting the best (libations) and desiring (to participate of) sacrificial food amongs thte gods.

english translation

kSetra॑miva॒ vi ma॑mu॒steja॑nena~॒ ekaM॒ pAtra॑mR॒bhavo॒ jeha॑mAnam | upa॑stutA upa॒maM nAdha॑mAnA॒ ama॑rtyeSu॒ zrava॑ i॒cchamA॑nAH || kSetramiva vi mamustejanena~ ekaM pAtramRbhavo jehamAnam | upastutA upamaM nAdhamAnA amartyeSu zrava icchamAnAH ||

hk transliteration