Rig Veda

Progress:59.7%

त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुन॒: स्वादि॑ष्ठा धी॒तिरु॒चथा॑य शस्यते । अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे॑व्य॒: स्वाहा॑कृतस्य॒ समु॑ तृप्णुत ऋभवः ॥ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥

sanskrit

Ṛbhus, the rite formerly celebrated by me is again repeated, and the melodious hymn is recited in your praise; in this ceremony, the Soma is sufficient for all the gods; drink of it to your utmost content when offered on the fire.

english translation

ta॒taM me॒ apa॒stadu॑ tAyate॒ puna॒: svAdi॑SThA dhI॒tiru॒cathA॑ya zasyate | a॒yaM sa॑mu॒dra i॒ha vi॒zvade॑vya॒: svAhA॑kRtasya॒ samu॑ tRpNuta RbhavaH || tataM me apastadu tAyate punaH svAdiSThA dhItirucathAya zasyate | ayaM samudra iha vizvadevyaH svAhAkRtasya samu tRpNuta RbhavaH ||

hk transliteration