Rig Veda

Progress:59.8%

तत्स॑वि॒ता वो॑ऽमृत॒त्वमासु॑व॒दगो॑ह्यं॒ यच्छ्र॒वय॑न्त॒ ऐत॑न । त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु॑र्वयम् ॥ तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन । त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥

sanskrit

Then Savitā bestowed upon you immortality, when you came to him, who is not to be concealed, and representd (your desire) to partake of the libations; and that ladle for the sacrificial viands which the Asura had formed single, you made fourfold.

english translation

tatsa॑vi॒tA vo॑'mRta॒tvamAsu॑va॒dago॑hyaM॒ yacchra॒vaya॑nta॒ aita॑na | tyaM ci॑ccama॒samasu॑rasya॒ bhakSa॑Na॒mekaM॒ santa॑makRNutA॒ catu॑rvayam || tatsavitA vo'mRtatvamAsuvadagohyaM yacchravayanta aitana | tyaM ciccamasamasurasya bhakSaNamekaM santamakRNutA caturvayam ||

hk transliteration