Mahabharat

Progress:82.0%

रौद्रं रुद्राद अहं हय अस्त्रं वारुणं वरुणाद अपि अस्त्रम आग्नेयम अग्नेश च वायव्यं मातरिश्वनः वज्रादीनि तथास्त्राणि शक्राद अहम अवाप्तवान ॥ ४-५६-१४ ॥

'I have obtained from Rudra the Raudra, from Varuna the Varuna, from Agni the Agneya, from the god of Wind the Vayava, and from Sakra the thunderbolt and other celestial weapons.' ॥ 4-56-14 ॥

english translation

raudraM rudrAda ahaM haya astraM vAruNaM varuNAda api astrama Agneyama agneza ca vAyavyaM mAtarizvanaH vajrAdIni tathAstrANi zakrAda ahama avAptavAna ॥ 4-56-14 ॥

hk transliteration by Sanscript