Mahabharat

Progress:57.6%

[उत्तर] दश पार्थस्य नामानि यानि पूर्वं शरुतानि मे परब्रूयास तानि यदि मे शरद्दध्यां सर्वम एव ते ॥ ४-३९-७ ॥

'Uttara said: "I shall believe all this if you can name the ten titles of Partha that I have heard before."' ॥ 4-39-7 ॥

english translation

[uttara] daza pArthasya nAmAni yAni pUrvaM zarutAni me parabrUyAsa tAni yadi me zaraddadhyAM sarvama eva te ॥ 4-39-7 ॥

hk transliteration by Sanscript