Mahabharat

Progress:33.4%

सैरन्ध्री च विमुक्तासौ पुनर आयाति ते गृहम सर्वं संशयितं राजन नगरं ते भविष्यति ॥ ४-२३-३ ॥

'Alas, O king! If Sairindhri enters once more, thy entire kingdom may stand imperiled.' ॥ 4-23-3 ॥

english translation

sairandhrI ca vimuktAsau punara AyAti te gRhama sarvaM saMzayitaM rAjana nagaraM te bhaviSyati ॥ 4-23-3 ॥

hk transliteration by Sanscript