1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
•
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
Progress:83.9%
प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः ।। ४-२७-३० ।।
sanskrit
The King of the Yavanas continued: Here is my brother Prajvāra. I now accept you as my sister. I shall employ both of you, as well as my dangerous soldiers, to act imperceptibly within this world. ।। 4-27-30 ।।
english translation
hindi translation
prajvAro'yaM mama bhrAtA tvaM ca me bhaginI bhava | carAmyubhAbhyAM loke'sminnavyakto bhImasainikaH || 4-27-30 ||
hk transliteration
Srimad Bhagavatam
Progress:83.9%
प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिकः ।। ४-२७-३० ।।
sanskrit
The King of the Yavanas continued: Here is my brother Prajvāra. I now accept you as my sister. I shall employ both of you, as well as my dangerous soldiers, to act imperceptibly within this world. ।। 4-27-30 ।।
english translation
hindi translation
prajvAro'yaM mama bhrAtA tvaM ca me bhaginI bhava | carAmyubhAbhyAM loke'sminnavyakto bhImasainikaH || 4-27-30 ||
hk transliteration