1.

प्रथमोऽध्यायः

Chapter 1

2.

द्वितीयोऽध्यायः

Chapter 2

3.

तृतीयोऽध्यायः

Chapter 3

4.

चतुर्थोऽध्यायः

Chapter 4

5.

पञ्चमोऽध्यायः

Chapter 5

6.

षष्ठोऽध्यायः

Chapter 6

7.

सप्तमोऽध्यायः

Chapter 7

8.

अष्टमोऽध्यायः

Chapter 8

9.

नवमोऽध्यायः

Chapter 9

10.

दशमोऽध्यायः

Chapter 10

11.

एकादशोऽध्यायः

Chapter 11

12.

द्वादशोऽध्यायः

Chapter 12

13.

त्रयोदशोऽध्यायः

Chapter 13

14.

चतुर्दशोऽध्यायः

Chapter 14

पञ्चदशोऽध्यायः

Chapter 15

16.

षोडशोऽध्यायः

Chapter 16

17.

सप्तदशोऽध्यायः

Chapter 17

18.

अष्टादशोऽध्यायः

Chapter 18

19.

एकोनविंशोऽध्यायः

Chapter 19

20.

विंशोऽध्यायः

Chapter 20

21.

एकविंशोऽध्यायः

Chapter 21

22.

द्वाविंशोऽध्यायः

Chapter 22

23.

त्रयोविंशोऽध्यायः

Chapter 23

24.

चतुर्विंशोऽध्यायः

Chapter 24

25.

पञ्चविंशोऽध्यायः

Chapter 25

26.

षड्विंशोऽध्यायः

Chapter 26

27.

सप्तविंशोऽध्यायः

Chapter 27

28.

अष्टाविंशोऽध्यायः

Chapter 28

29.

एकोनत्रिंशोऽध्यायः

Chapter 29

30.

त्रिंशोऽध्यायः

Chapter 30

31.

एकत्रिंशोऽध्यायः

Chapter 31

Progress:46.4%

ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ।। ४-१५-९ ।।

Lord Brahmā, the master of the entire universe, arrived there accompanied by all the demigods and their chiefs. Seeing the lines of Lord Viṣṇu’s palm on King Pṛthu’s right hand ।। 4-15-9 ।।

english translation

सम्पूर्ण ब्रह्माण्ड के स्वामी ब्रह्मा, देवताओं तथा उनके प्रमुखों सहित, वहाँ पधारे। राजा पृथु के दाहिने हाथ में विष्णु भगवान् की हथेली की रेखाएँ ।। ४-१५-९ ।।

hindi translation

brahmA jagadgururdevaiH sahAsRtya surezvaraiH | vainyasya dakSiNe haste dRSTvA cihnaM gadAbhRtaH || 4-15-9 ||

hk transliteration by Sanscript