1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
•
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
Progress:37.0%
विधुन्वता वेदमयं निजं वपुः जनस्तपःसत्यनिवासिनो वयम् । सटाशिखोद्धूतशिवाम्बुबिन्दुभिः विमृज्यमाना भृशमीश पाविताः ।। ३-१३-४४ ।।
sanskrit
O Supreme Lord, undoubtedly we are inhabitants of the most pious planets — the Jana, Tapas and Satya lokas — but still we have been purified by the drops of water sprinkled from Your shoulder hairs by the shaking of Your body. ।। 3-13-44 ।।
english translation
hindi translation
vidhunvatA vedamayaM nijaM vapuH janastapaHsatyanivAsino vayam | saTAzikhoddhUtazivAmbubindubhiH vimRjyamAnA bhRzamIza pAvitAH || 3-13-44 ||
hk transliteration
Srimad Bhagavatam
Progress:37.0%
विधुन्वता वेदमयं निजं वपुः जनस्तपःसत्यनिवासिनो वयम् । सटाशिखोद्धूतशिवाम्बुबिन्दुभिः विमृज्यमाना भृशमीश पाविताः ।। ३-१३-४४ ।।
sanskrit
O Supreme Lord, undoubtedly we are inhabitants of the most pious planets — the Jana, Tapas and Satya lokas — but still we have been purified by the drops of water sprinkled from Your shoulder hairs by the shaking of Your body. ।। 3-13-44 ।।
english translation
hindi translation
vidhunvatA vedamayaM nijaM vapuH janastapaHsatyanivAsino vayam | saTAzikhoddhUtazivAmbubindubhiH vimRjyamAnA bhRzamIza pAvitAH || 3-13-44 ||
hk transliteration