Srimad Bhagavatam

Progress:98.0%

श्रीशुक उवाच अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः । महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः ।। ११-३१-१ ।।

sanskrit

Śukadeva Gosvāmī said: Then Lord Brahmā arrived at Prabhāsa along with Lord Śiva and his consort, the sages, the Prajāpatis and all the demigods, headed by Indra. ।। 11-31-1 ।।

english translation

hindi translation

zrIzuka uvAca atha tatrAgamadbrahmA bhavAnyA ca samaM bhavaH | mahendrapramukhA devA munayaH saprajezvarAH || 11-31-1 ||

hk transliteration