Srimad Bhagavatam

Progress:98.1%

पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः । चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ।। ११-३१-२ ।।

sanskrit

The forefathers, Siddhas, Gandharvas, Vidyādharas and great serpents also came, along with the Cāraṇas, Yakṣas, Rākṣasas, Kinnaras, Apsarās and relatives of Garuḍa, ।। 11-31-2 ।।

english translation

hindi translation

pitaraH siddhagandharvA vidyAdharamahoragAH | cAraNA yakSarakSAMsi kinnarApsaraso dvijAH || 11-31-2 ||

hk transliteration