Shiva Purana
Progress:13.8%
ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ॥ ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ ३६ ॥
Then Viṣṇu, Indra, the guardians of the quarters, Brahmā and the sages eulogised me.
english translation
tato viSNustatazzakro lokapAlAstathaiva ca ॥ RSayastuSTuvuzcaiva pitAmahapurogamAH ॥ 36 ॥
hk transliteration by Sanscriptस्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥ शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ॥ ३७ ॥
While they were eulogising, Viṣṇu, the lord of the universe, eulogised me with devotion with palms joined together over the head.
english translation
stutimatsu tatasteSu viSNuH sarvajagatpatiH ॥ zirasyaJjalimAdhAya tuSTAva ca samAhitaH ॥ 37 ॥
hk transliteration by Sanscriptप्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥ ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः ॥ ३८ ॥
With palms joined in reverence he bowed to me and cried shouts of victory. Then all the leading Gaṇas, the gods and the Asuras did likewise in order.
english translation
prAJjaliH praNato bhUtvA jayazabdaM cakAra ca ॥ tato gaNAdhipAssarvve tato devAstato'surAH ॥ 38 ॥
hk transliteration by Sanscriptएवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ॥ नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ॥ ३९ ॥
O great brahmin, thus at the instance of the great lord, I, Nandīśvara was coronated and eulogised by the gods including Brahmā.
english translation
evaM stutazcAbhiSikto devaissa brahmakaistadA ॥ nandIzvarohaM viprendra niyogAtpa ramezituH ॥ 39 ॥
hk transliteration by Sanscriptउद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ॥ महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ॥ ४० ॥
My nuptial ceremony was also conducted at the instance of Brahmā with great jubilation and pleasure by Viṣṇu, Brahmā and others.
english translation
udvAhazca kRtastatra niyogAtparameSThinaH ॥ mahotsavayutaH prItyA viSNubrahmAdibhirmama ॥ 40 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:13.8%
ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ॥ ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ ३६ ॥
Then Viṣṇu, Indra, the guardians of the quarters, Brahmā and the sages eulogised me.
english translation
tato viSNustatazzakro lokapAlAstathaiva ca ॥ RSayastuSTuvuzcaiva pitAmahapurogamAH ॥ 36 ॥
hk transliteration by Sanscriptस्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥ शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ॥ ३७ ॥
While they were eulogising, Viṣṇu, the lord of the universe, eulogised me with devotion with palms joined together over the head.
english translation
stutimatsu tatasteSu viSNuH sarvajagatpatiH ॥ zirasyaJjalimAdhAya tuSTAva ca samAhitaH ॥ 37 ॥
hk transliteration by Sanscriptप्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥ ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः ॥ ३८ ॥
With palms joined in reverence he bowed to me and cried shouts of victory. Then all the leading Gaṇas, the gods and the Asuras did likewise in order.
english translation
prAJjaliH praNato bhUtvA jayazabdaM cakAra ca ॥ tato gaNAdhipAssarvve tato devAstato'surAH ॥ 38 ॥
hk transliteration by Sanscriptएवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ॥ नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ॥ ३९ ॥
O great brahmin, thus at the instance of the great lord, I, Nandīśvara was coronated and eulogised by the gods including Brahmā.
english translation
evaM stutazcAbhiSikto devaissa brahmakaistadA ॥ nandIzvarohaM viprendra niyogAtpa ramezituH ॥ 39 ॥
hk transliteration by Sanscriptउद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ॥ महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ॥ ४० ॥
My nuptial ceremony was also conducted at the instance of Brahmā with great jubilation and pleasure by Viṣṇu, Brahmā and others.
english translation
udvAhazca kRtastatra niyogAtparameSThinaH ॥ mahotsavayutaH prItyA viSNubrahmAdibhirmama ॥ 40 ॥
hk transliteration by Sanscript