Shiva Purana
Progress:13.6%
शिव उवाच॥ नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः॥ प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम॥ ३१॥
Śiva said:— Nandīśvara is my son. He is the lord of lords. He is the favourite leader of my Gaṇas. Let my behest be carried out by you.
english translation
ziva uvAca॥ nandIzvaroyaM putro me sarveSAmIzvarezvaraH॥ priyo gaNAmagraNIssarvaiH kriyatAM vacanaM mama॥ 31॥
hk transliteration by Sanscriptसर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ॥ अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ॥ ३२।
All of you, crown him lovingly as your leader and resort of all my Gaṇas. From today onwards, Nandīśvara is your lord.
english translation
sarve prItyAbhiSiJcadhvaM madgaNAnAM gatimpatim ॥ adyaprabhRti yuSmAkamayaM nandIzvaraH prabhuH ॥ 32।
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ॥ एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ॥ ३३ ॥
Nandīśvara said:— Thus ordered by Siva, the leading Gaṇas said “Let it be so”; they brought all the requisite things (for his consecration)
english translation
nandIzvara uvAca ॥ evamuktAH zaGkareNa gaNapAssarvva eva te ॥ evamastviti samprocya sambhArAnAhara~stataH ॥ 33 ॥
hk transliteration by Sanscriptततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ॥ मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ॥ ३४ ॥
Then Nārāyaṇa and other gods including Indra, and die sages came from all the worlds with pleased faces.
english translation
tato devAzca sendrAzca nArAyaNamukhAstathA ॥ munayaH sarvato lokA AjagmurmuditAnanAH ॥ 34 ॥
hk transliteration by Sanscriptपितामहोपि भगवन्नियोगाच्छङ्करस्य वै ॥ चकार नंदिनस्सर्व्वमभिषेकं समाहितः ॥ ३५ ॥
At the behest of Śiva, the holy Brahmā performed the coronation of Nandin with care and attention.
english translation
pitAmahopi bhagavanniyogAcchaGkarasya vai ॥ cakAra naMdinassarvvamabhiSekaM samAhitaH ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:13.6%
शिव उवाच॥ नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः॥ प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम॥ ३१॥
Śiva said:— Nandīśvara is my son. He is the lord of lords. He is the favourite leader of my Gaṇas. Let my behest be carried out by you.
english translation
ziva uvAca॥ nandIzvaroyaM putro me sarveSAmIzvarezvaraH॥ priyo gaNAmagraNIssarvaiH kriyatAM vacanaM mama॥ 31॥
hk transliteration by Sanscriptसर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ॥ अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ॥ ३२।
All of you, crown him lovingly as your leader and resort of all my Gaṇas. From today onwards, Nandīśvara is your lord.
english translation
sarve prItyAbhiSiJcadhvaM madgaNAnAM gatimpatim ॥ adyaprabhRti yuSmAkamayaM nandIzvaraH prabhuH ॥ 32।
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ॥ एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ॥ ३३ ॥
Nandīśvara said:— Thus ordered by Siva, the leading Gaṇas said “Let it be so”; they brought all the requisite things (for his consecration)
english translation
nandIzvara uvAca ॥ evamuktAH zaGkareNa gaNapAssarvva eva te ॥ evamastviti samprocya sambhArAnAhara~stataH ॥ 33 ॥
hk transliteration by Sanscriptततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ॥ मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ॥ ३४ ॥
Then Nārāyaṇa and other gods including Indra, and die sages came from all the worlds with pleased faces.
english translation
tato devAzca sendrAzca nArAyaNamukhAstathA ॥ munayaH sarvato lokA AjagmurmuditAnanAH ॥ 34 ॥
hk transliteration by Sanscriptपितामहोपि भगवन्नियोगाच्छङ्करस्य वै ॥ चकार नंदिनस्सर्व्वमभिषेकं समाहितः ॥ ३५ ॥
At the behest of Śiva, the holy Brahmā performed the coronation of Nandin with care and attention.
english translation
pitAmahopi bhagavanniyogAcchaGkarasya vai ॥ cakAra naMdinassarvvamabhiSekaM samAhitaH ॥ 35 ॥
hk transliteration by Sanscript