1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
•
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
Progress:47.0%
35
नन्दीश्वर उवाच ।। एवमुक्त्वा मुनिं प्रेक्ष्य प्रणिपत्यास्थितं घृणी ।। सोमस्तूर्णं तमादिश्य तत्रैवान्तर्दधे हरः ।। ३५।।
Nandīśvara said:— After addressing these words to the sage who stood waiting after bowing, the merciful lord Śiva gave him his directions and vanished there itself along with Pārvatī.
english translation
nandIzvara uvAca || evamuktvA muniM prekSya praNipatyAsthitaM ghRNI || somastUrNaM tamAdizya tatraivAntardadhe haraH || 35||
Chapter 6
Verse 34
Verse 36
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english