Shiva Purana
Progress:8.7%
श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम्॥ ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ ४६॥
Leaving the dead body in the cemetery and seeing it healthy. By the power of yoga he entered for the welfare of the brahmins.
english translation
zmazAne mRtamutsRjya dRSTvA kAyamanAmayam॥ brAhmaNAnAM hitArthAya praviSTo yogamAyayA ॥ 46॥
hk transliteration by Sanscriptदिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना॥ भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः ॥ ४७॥
I will go to the divine holy cave of Meru with you and Lord Visnu Then I shall become Brahmanllakuli by name.
english translation
divyAM meruguhAM puNyAM tvayA sArddhaM ca viSNunA॥ bhaviSyAmi tadA brahma~llakulI nAmanAmataH ॥ 47॥
hk transliteration by Sanscriptकायावतार इत्येवं सिद्धक्षेत्रं परं तदा॥ भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ॥ ४८ ॥
The physical incarnation thus and the holy Siddha centre will be greatly renowned as long as the earth lasts.
english translation
kAyAvatAra ityevaM siddhakSetraM paraM tadA॥ bhaviSyati suvikhyAtaM yAvadbhUmirdhariSyati ॥ 48 ॥
hk transliteration by Sanscriptतत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥ ४९ ॥
There too my disciples will be the sages Kuśika, Garga, Mitra and Taurusya.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ kuzikazcaiva gargazca mitraH kauruSya eva ca ॥ 49 ॥
hk transliteration by Sanscriptयोगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ॥ प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम् ॥ ५०॥
The Yogic brahmins well-versed in the Vedas, and of sublimated power will attain the Yoga of Maheśvara and reach the auspicious city.
english translation
yogino brAhmaNA vedapAragA UrddhvaretasaH ॥ prApya mAhezvaraM yogaM gamiSyaMti zivaM puram ॥ 50॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:8.7%
श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम्॥ ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥ ४६॥
Leaving the dead body in the cemetery and seeing it healthy. By the power of yoga he entered for the welfare of the brahmins.
english translation
zmazAne mRtamutsRjya dRSTvA kAyamanAmayam॥ brAhmaNAnAM hitArthAya praviSTo yogamAyayA ॥ 46॥
hk transliteration by Sanscriptदिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना॥ भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः ॥ ४७॥
I will go to the divine holy cave of Meru with you and Lord Visnu Then I shall become Brahmanllakuli by name.
english translation
divyAM meruguhAM puNyAM tvayA sArddhaM ca viSNunA॥ bhaviSyAmi tadA brahma~llakulI nAmanAmataH ॥ 47॥
hk transliteration by Sanscriptकायावतार इत्येवं सिद्धक्षेत्रं परं तदा॥ भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ॥ ४८ ॥
The physical incarnation thus and the holy Siddha centre will be greatly renowned as long as the earth lasts.
english translation
kAyAvatAra ityevaM siddhakSetraM paraM tadA॥ bhaviSyati suvikhyAtaM yAvadbhUmirdhariSyati ॥ 48 ॥
hk transliteration by Sanscriptतत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥ ४९ ॥
There too my disciples will be the sages Kuśika, Garga, Mitra and Taurusya.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ kuzikazcaiva gargazca mitraH kauruSya eva ca ॥ 49 ॥
hk transliteration by Sanscriptयोगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ॥ प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम् ॥ ५०॥
The Yogic brahmins well-versed in the Vedas, and of sublimated power will attain the Yoga of Maheśvara and reach the auspicious city.
english translation
yogino brAhmaNA vedapAragA UrddhvaretasaH ॥ prApya mAhezvaraM yogaM gamiSyaMti zivaM puram ॥ 50॥
hk transliteration by Sanscript