1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
•
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
Progress:47.1%
41
सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ।। प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ।। ४१ ।।
In the twenty-seventh aeon, there will be Jātūkarṇya Vyāsa. I shall be born as Somaśarman after resorting to the holy centre Prabhāsa.
english translation
saptaviMze yadA vyAso jAtUkarNyo bhaviSyati || prabhAsatIrthamAzritya somazarmA tadApyaham || 41 ||
42
तत्रापि मम ते शिष्या भविष्यंति तपस्विनः ।। अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ।। ४२ ।।
There too my disciples will be the sages Akṣapāda, Kumāra, Ulūka and Vatsa.
tatrApi mama te ziSyA bhaviSyaMti tapasvinaH || akSapAdaH kumArazcolUko vatsastathaiva ca || 42 ||
43
अष्टाविंशे द्रापरे तु पराशरसुतो हरिः।। यदा व्यासो भविष्यामि नाम्ना द्वैपायनः प्रमुः।। ४३।।
In the twenty-eighth Drapara, Hari, the son of Parasara, appeared. When I shall become Vyasa by name Dvaipayana the chief.
aSTAviMze drApare tu parAzarasuto hariH|| yadA vyAso bhaviSyAmi nAmnA dvaipAyanaH pramuH|| 43||
44
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ।। वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति।। ४४।।
Then, with the sixth part, Krishna, the Supreme Personality of Godhead, appeared. The best son of Vasudeva will be Vasudeva.
tadA SaSThena cAMzena kRSNaH puruSasattamaH || vasudevasutaH zreSTho vAsudevo bhaviSyati|| 44||
45
तदाप्यहं भविष्यामि योगात्मा योगमायया ।। लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ।। ४५।।
Then I too shall be born with the body of a Brahmacārin and the soul of a Yogin by means of Yogic Māyā to the great surprise of the worlds.
tadApyahaM bhaviSyAmi yogAtmA yogamAyayA || lokavismApanArthAya brahmacArizarIrakaH || 45||
Chapter 5
Verses 36-40
Verses 46-50
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english