Shiva Purana
Progress:8.3%
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ३६ ॥
There too my disciples will be the sages Śālihotra, Agniveśa, Yuvanāśva and Śaradvasu.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ zAlihotro'gnivezazca yuvanAzvaH zaradvasuH ॥ 36 ॥
hk transliteration by Sanscriptपंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ॥ तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥ ३७ ॥
In the twenty-fifth aeon, there will be Śakti Vyāsa. I shall be the great Yogin, lord Muṇḍiśvara armed with a staff.
english translation
paMcaviMze yadA vyAsaH zaktirnAmnA bhaviSyati ॥ tadApyahaM mahAyogI daNDI muNDIzvaraH prabhuH ॥ 37 ॥
hk transliteration by Sanscriptतत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥ ३८ ॥
There too my disciples will be the sages Chāgala, Kuṇḍakarṇa, Kumbhāṇḍa and Pravāhaka.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ chagalaH kuNDakarNazca kumbhANDazca pravAhakaH ॥ 38 ॥
hk transliteration by Sanscriptव्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ॥ पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥ ३९॥
In the twenty-sixth aeon, when Parāśara, becomes Vyāsa I will be born as Sahiṣṇu after reaching the city Bhadravaṭa.
english translation
vyAsaH parAzaro yarhi SaDviMze bhavitApyaham ॥ puraM bhadravaTaM prApya sahiSNurnAma nAmataH ॥ 39॥
hk transliteration by Sanscriptतत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ ४०॥
There too my disciples will be the sages Ulūka, Vidyuta, Śambūka and Āśvalāyana.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ ulUko vidyutazcaiva zambUko hyAzvalAyanaH ॥ 40॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:8.3%
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ३६ ॥
There too my disciples will be the sages Śālihotra, Agniveśa, Yuvanāśva and Śaradvasu.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ zAlihotro'gnivezazca yuvanAzvaH zaradvasuH ॥ 36 ॥
hk transliteration by Sanscriptपंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ॥ तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥ ३७ ॥
In the twenty-fifth aeon, there will be Śakti Vyāsa. I shall be the great Yogin, lord Muṇḍiśvara armed with a staff.
english translation
paMcaviMze yadA vyAsaH zaktirnAmnA bhaviSyati ॥ tadApyahaM mahAyogI daNDI muNDIzvaraH prabhuH ॥ 37 ॥
hk transliteration by Sanscriptतत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥ ३८ ॥
There too my disciples will be the sages Chāgala, Kuṇḍakarṇa, Kumbhāṇḍa and Pravāhaka.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ chagalaH kuNDakarNazca kumbhANDazca pravAhakaH ॥ 38 ॥
hk transliteration by Sanscriptव्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ॥ पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥ ३९॥
In the twenty-sixth aeon, when Parāśara, becomes Vyāsa I will be born as Sahiṣṇu after reaching the city Bhadravaṭa.
english translation
vyAsaH parAzaro yarhi SaDviMze bhavitApyaham ॥ puraM bhadravaTaM prApya sahiSNurnAma nAmataH ॥ 39॥
hk transliteration by Sanscriptतत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ ४०॥
There too my disciples will be the sages Ulūka, Vidyuta, Śambūka and Āśvalāyana.
english translation
tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ ulUko vidyutazcaiva zambUko hyAzvalAyanaH ॥ 40॥
hk transliteration by Sanscript