Shiva Purana

Progress:8.3%

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥ ३६ ॥

There too my disciples will be the sages Śālihotra, Agniveśa, Yuvanāśva and Śaradvasu.

english translation

tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ zAlihotro'gnivezazca yuvanAzvaH zaradvasuH ॥ 36 ॥

hk transliteration by Sanscript

पंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ॥ तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥ ३७ ॥

In the twenty-fifth aeon, there will be Śakti Vyāsa. I shall be the great Yogin, lord Muṇḍiśvara armed with a staff.

english translation

paMcaviMze yadA vyAsaH zaktirnAmnA bhaviSyati ॥ tadApyahaM mahAyogI daNDI muNDIzvaraH prabhuH ॥ 37 ॥

hk transliteration by Sanscript

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥ ३८ ॥

There too my disciples will be the sages Chāgala, Kuṇḍakarṇa, Kumbhāṇḍa and Pravāhaka.

english translation

tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ chagalaH kuNDakarNazca kumbhANDazca pravAhakaH ॥ 38 ॥

hk transliteration by Sanscript

व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ॥ पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥ ३९॥

In the twenty-sixth aeon, when Parāśara, becomes Vyāsa I will be born as Sahiṣṇu after reaching the city Bhadravaṭa.

english translation

vyAsaH parAzaro yarhi SaDviMze bhavitApyaham ॥ puraM bhadravaTaM prApya sahiSNurnAma nAmataH ॥ 39॥

hk transliteration by Sanscript

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥ उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥ ४०॥

There too my disciples will be the sages Ulūka, Vidyuta, Śambūka and Āśvalāyana.

english translation

tatrApi mama te ziSyA bhaviSyanti tapasvinaH ॥ ulUko vidyutazcaiva zambUko hyAzvalAyanaH ॥ 40॥

hk transliteration by Sanscript