Shiva Purana
Progress:8.0%
नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ॥ द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ॥ ३१ ॥
I shall be known as Lāṅgali Bhīma (having ploughshare) where the gods including Indra will see me in the Kali age as Bhava and Halāyudha.
english translation
nAmnA vai lAMgalI bhImo yatra devAH savAsavAH ॥ drakSyaMti mAM kalau tasminbhavaM caiva halAyudham ॥ 31 ॥
hk transliteration by Sanscriptतत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ३२ ॥
There too my sons will be virtuous viz. Bhallava, Madhu, Piṅga and Śvetaketu.
english translation
tatrApi mama te putrA bhaviSyaMti sudhArmikAH ॥ bhallavI madhupiMgazca zvetaketustathaiva ca ॥ 32 ॥
hk transliteration by Sanscriptपरिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ॥ श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे ॥ ३३ ॥
In the twenty-third aeon, there will be the Tṛṇabindu Vyāsa. I shall be born as Śveta in the auspicious Kālañjar mountain.
english translation
parivarte trayoviMze tRNabinduryadA muniH ॥ zveto nAma tadAhaM vai girau kAlaMjare zubhe ॥ 33 ॥
hk transliteration by Sanscriptतत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ॥ उशिको बृहदश्वश्च देवलः कविरेव च ॥ ३४ ॥
There too my sons will be the sages—Uśika, Bṛhadaśva, Devala and Kavi.
english translation
tatrApi mama te putrA bhaviSyanti tapasvinaH ॥ uziko bRhadazvazca devalaH kavireva ca ॥ 34 ॥
hk transliteration by Sanscriptपरिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ॥ शूली नाम महायोगी तद्युगे नैमिषे तदा ॥ ३५ ॥
In the twenty-fourth aeon, there will be Yakṣa Vyāsa. I shall be born as Śūlin a great Yogin in the same Yuga in Naimiṣa.
english translation
parivarte caturviMze vyAso yakSo yadA vibhuH ॥ zUlI nAma mahAyogI tadyuge naimiSe tadA ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:8.0%
नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ॥ द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ॥ ३१ ॥
I shall be known as Lāṅgali Bhīma (having ploughshare) where the gods including Indra will see me in the Kali age as Bhava and Halāyudha.
english translation
nAmnA vai lAMgalI bhImo yatra devAH savAsavAH ॥ drakSyaMti mAM kalau tasminbhavaM caiva halAyudham ॥ 31 ॥
hk transliteration by Sanscriptतत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ॥ भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥ ३२ ॥
There too my sons will be virtuous viz. Bhallava, Madhu, Piṅga and Śvetaketu.
english translation
tatrApi mama te putrA bhaviSyaMti sudhArmikAH ॥ bhallavI madhupiMgazca zvetaketustathaiva ca ॥ 32 ॥
hk transliteration by Sanscriptपरिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ॥ श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे ॥ ३३ ॥
In the twenty-third aeon, there will be the Tṛṇabindu Vyāsa. I shall be born as Śveta in the auspicious Kālañjar mountain.
english translation
parivarte trayoviMze tRNabinduryadA muniH ॥ zveto nAma tadAhaM vai girau kAlaMjare zubhe ॥ 33 ॥
hk transliteration by Sanscriptतत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ॥ उशिको बृहदश्वश्च देवलः कविरेव च ॥ ३४ ॥
There too my sons will be the sages—Uśika, Bṛhadaśva, Devala and Kavi.
english translation
tatrApi mama te putrA bhaviSyanti tapasvinaH ॥ uziko bRhadazvazca devalaH kavireva ca ॥ 34 ॥
hk transliteration by Sanscriptपरिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ॥ शूली नाम महायोगी तद्युगे नैमिषे तदा ॥ ३५ ॥
In the twenty-fourth aeon, there will be Yakṣa Vyāsa. I shall be born as Śūlin a great Yogin in the same Yuga in Naimiṣa.
english translation
parivarte caturviMze vyAso yakSo yadA vibhuH ॥ zUlI nAma mahAyogI tadyuge naimiSe tadA ॥ 35 ॥
hk transliteration by Sanscript