Shiva Purana
Progress:6.7%
॥ शिव उवाच ॥ दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ॥ हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ॥ १ ॥
Śiva said:— In the tenth aeon of Dvāpara there will be Tridhāmā Vyāsa on the excellent Bhṛgutuṅga peak of Himavat.
english translation
॥ ziva uvAca ॥ dazame dvApare vyAsastridhAmA nAmato muni ॥ himavacchikhare ramye bhRgutuMge nagottame ॥ 1 ॥
hk transliteration by Sanscriptतत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ॥ बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ॥ २॥
There my sons well-versed in the Vedic lore Bhṛṅga and others i.e. Balabandhu, Nara, Mitra and the sage Ketuśṛṅga.
english translation
tatrApi mama putrAzca bhRgvAdyAH zrutisaMmitAH ॥ balabandhurnarAmitraH ketuzRMgastapodhanaH ॥ 2॥
hk transliteration by Sanscriptएकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ॥ गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा॥ ३॥
In the eleventh aeon of Dvāpara when there will be Trivṛta Vyāsa I shall be born as Kali at Gaṅgādvāra.
english translation
ekAdaze dvApare tu vyAsazca trivRto yadA ॥ gaMgAdvAre kalau nAmnA tapo'haM bhavitA tadA॥ 3॥
hk transliteration by Sanscriptलम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ॥ तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ॥ ४ ॥
There also the four sons of steady rites viz. Lambodara, Lambākṣa, Keśalamba and Pralambaka will be born.
english translation
lambodarazca lambAkSaH kezalamvaH pralambakaH ॥ tatrApi putrAzcatvAro bhaviSyanti dRDhavratAH ॥ 4 ॥
hk transliteration by Sanscriptद्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ॥ तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ॥ ५ ॥
In the twelfth turn he became the author of the Vedas with one hundred effulgence Even there I shall be in this world at the end of Dvapara.
english translation
dvAdaze parivartte tu zatatejAzca vedakRt ॥ tatrApyahaM bhaviSyAmi dvAparAnte kalAviha ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:6.7%
॥ शिव उवाच ॥ दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ॥ हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ॥ १ ॥
Śiva said:— In the tenth aeon of Dvāpara there will be Tridhāmā Vyāsa on the excellent Bhṛgutuṅga peak of Himavat.
english translation
॥ ziva uvAca ॥ dazame dvApare vyAsastridhAmA nAmato muni ॥ himavacchikhare ramye bhRgutuMge nagottame ॥ 1 ॥
hk transliteration by Sanscriptतत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ॥ बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ॥ २॥
There my sons well-versed in the Vedic lore Bhṛṅga and others i.e. Balabandhu, Nara, Mitra and the sage Ketuśṛṅga.
english translation
tatrApi mama putrAzca bhRgvAdyAH zrutisaMmitAH ॥ balabandhurnarAmitraH ketuzRMgastapodhanaH ॥ 2॥
hk transliteration by Sanscriptएकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ॥ गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा॥ ३॥
In the eleventh aeon of Dvāpara when there will be Trivṛta Vyāsa I shall be born as Kali at Gaṅgādvāra.
english translation
ekAdaze dvApare tu vyAsazca trivRto yadA ॥ gaMgAdvAre kalau nAmnA tapo'haM bhavitA tadA॥ 3॥
hk transliteration by Sanscriptलम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ॥ तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ॥ ४ ॥
There also the four sons of steady rites viz. Lambodara, Lambākṣa, Keśalamba and Pralambaka will be born.
english translation
lambodarazca lambAkSaH kezalamvaH pralambakaH ॥ tatrApi putrAzcatvAro bhaviSyanti dRDhavratAH ॥ 4 ॥
hk transliteration by Sanscriptद्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ॥ तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ॥ ५ ॥
In the twelfth turn he became the author of the Vedas with one hundred effulgence Even there I shall be in this world at the end of Dvapara.
english translation
dvAdaze parivartte tu zatatejAzca vedakRt ॥ tatrApyahaM bhaviSyAmi dvAparAnte kalAviha ॥ 5 ॥
hk transliteration by Sanscript