Shiva Purana
Progress:6.5%
भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ॥ राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ॥ ४६ ॥
O Brahmā, the saintly king Bhadrāyus conquered all his enemies, married Kīrtimālinī and virtuously ruled the kingdom.
english translation
bhadrAyurapi rAjarSirjitvA ripugaNAnvidhe ॥ rAjyaM cakAra dharmeNa vivAhya kIrttimAlinIm ॥ 46 ॥
hk transliteration by Sanscriptइत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ॥ सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ॥ ४७ ॥
Thus the ninth Ṛṣabḥa incarnation of Śiva has been narrated to you. He is the goal of the good and kinsman of the indigent.
english translation
itthaM prabhAvaM RSabho'vatAraH zaGkarasya me ॥ satAM gatirdInabandhurnavamaH kathitastava ॥ 47 ॥
hk transliteration by Sanscriptऋषभस्य चरित्रं हि परमं पावनं महत् ॥ स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ॥ ४८ ॥
The story of Ṛṣabḥa is great, highly sacred, and conducive to heaven, fame and longevity. It shall be listened to with devoted attention.
english translation
RSabhasya caritraM hi paramaM pAvanaM mahat ॥ svargyaM yazasyamAyuSyaM zrotavyaM ca prayatnataH ॥ 48 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:6.5%
भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ॥ राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ॥ ४६ ॥
O Brahmā, the saintly king Bhadrāyus conquered all his enemies, married Kīrtimālinī and virtuously ruled the kingdom.
english translation
bhadrAyurapi rAjarSirjitvA ripugaNAnvidhe ॥ rAjyaM cakAra dharmeNa vivAhya kIrttimAlinIm ॥ 46 ॥
hk transliteration by Sanscriptइत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ॥ सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ॥ ४७ ॥
Thus the ninth Ṛṣabḥa incarnation of Śiva has been narrated to you. He is the goal of the good and kinsman of the indigent.
english translation
itthaM prabhAvaM RSabho'vatAraH zaGkarasya me ॥ satAM gatirdInabandhurnavamaH kathitastava ॥ 47 ॥
hk transliteration by Sanscriptऋषभस्य चरित्रं हि परमं पावनं महत् ॥ स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ॥ ४८ ॥
The story of Ṛṣabḥa is great, highly sacred, and conducive to heaven, fame and longevity. It shall be listened to with devoted attention.
english translation
RSabhasya caritraM hi paramaM pAvanaM mahat ॥ svargyaM yazasyamAyuSyaM zrotavyaM ca prayatnataH ॥ 48 ॥
hk transliteration by Sanscript