1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
•
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:43.5%
46
भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ।। राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ।। ४६ ।।
O Brahmā, the saintly king Bhadrāyus conquered all his enemies, married Kīrtimālinī and virtuously ruled the kingdom.
english translation
bhadrAyurapi rAjarSirjitvA ripugaNAnvidhe || rAjyaM cakAra dharmeNa vivAhya kIrttimAlinIm || 46 ||
47
इत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ।। सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ।। ४७ ।।
Thus the ninth Ṛṣabḥa incarnation of Śiva has been narrated to you. He is the goal of the good and kinsman of the indigent.
itthaM prabhAvaM RSabho'vatAraH zaGkarasya me || satAM gatirdInabandhurnavamaH kathitastava || 47 ||
48
ऋषभस्य चरित्रं हि परमं पावनं महत् ।। स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ।। ४८ ।।
The story of Ṛṣabḥa is great, highly sacred, and conducive to heaven, fame and longevity. It shall be listened to with devoted attention.
RSabhasya caritraM hi paramaM pAvanaM mahat || svargyaM yazasyamAyuSyaM zrotavyaM ca prayatnataH || 48 ||
Chapter 4
Verses 41-45
Chapter 5
Verses 1-5
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english