Shiva Purana
Progress:4.5%
नन्दीश्वर उवाच ॥ सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा ॥ रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ॥ १ ॥
Nandīśvara said:— O omniscient Sanatkumāra, the story of Śiva that ever confers happiness, was gladly and lovingly narrated by Śiva to Brahmā.
english translation
nandIzvara uvAca ॥ sanatkumAra sarvajJa caritaM zAMkaraM mudA ॥ rudreNa kathitaM prItyA brahmaNe sukhadaM sadA ॥ 1 ॥
hk transliteration by Sanscriptशिव उवाच ॥ सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ॥ कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः ॥ २ ॥
Shiva said. In the seventh Vārāha kalpa called Manvantara Then the Supreme Lord of the Kalpas illuminating the entire world.
english translation
ziva uvAca ॥ saptame caiva vArAhe kalpe manvantarAbhidhe ॥ kalpezvaro'tha bhagavAnsarvaM lokaprakAzanaH ॥ 2 ॥
hk transliteration by Sanscriptमर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति॥ तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ॥३॥
Marno will be your son by Vaivasvata himself Then the four ages were also in that manvantara in the prescribed manner.
english translation
marnorvaivasvatasyaiva te praputro bhaviSyati॥ tadA caturyugAzcaiva tasminmanvantare vidhe ॥3॥
hk transliteration by Sanscriptअनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च॥ उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ॥ ४ ॥
For the welfare of the worlds and for the benefit of the brahmins O Creator, whatever take place in the Yuga called Dvāpara, I foresee now.
english translation
anugrahArthaM lokAnAM brAhmaNAnAM hitAya ca॥ utpazyAmi vidhe brahmandvAparAkhyayugAntike ॥ 4 ॥
hk transliteration by Sanscriptयुगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ॥ द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः ॥५॥
By the initiation of the ages then and in that first age In the first Dvapara, O Brahman, when Vyasa was the self-master.
english translation
yugapravRttyA ca tadA tasmiMzca prathame yuge ॥ dvApare prathame brahmanyadA vyAsaH svayaMprabhuH ॥5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:4.5%
नन्दीश्वर उवाच ॥ सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा ॥ रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ॥ १ ॥
Nandīśvara said:— O omniscient Sanatkumāra, the story of Śiva that ever confers happiness, was gladly and lovingly narrated by Śiva to Brahmā.
english translation
nandIzvara uvAca ॥ sanatkumAra sarvajJa caritaM zAMkaraM mudA ॥ rudreNa kathitaM prItyA brahmaNe sukhadaM sadA ॥ 1 ॥
hk transliteration by Sanscriptशिव उवाच ॥ सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ॥ कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः ॥ २ ॥
Shiva said. In the seventh Vārāha kalpa called Manvantara Then the Supreme Lord of the Kalpas illuminating the entire world.
english translation
ziva uvAca ॥ saptame caiva vArAhe kalpe manvantarAbhidhe ॥ kalpezvaro'tha bhagavAnsarvaM lokaprakAzanaH ॥ 2 ॥
hk transliteration by Sanscriptमर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति॥ तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ॥३॥
Marno will be your son by Vaivasvata himself Then the four ages were also in that manvantara in the prescribed manner.
english translation
marnorvaivasvatasyaiva te praputro bhaviSyati॥ tadA caturyugAzcaiva tasminmanvantare vidhe ॥3॥
hk transliteration by Sanscriptअनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च॥ उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ॥ ४ ॥
For the welfare of the worlds and for the benefit of the brahmins O Creator, whatever take place in the Yuga called Dvāpara, I foresee now.
english translation
anugrahArthaM lokAnAM brAhmaNAnAM hitAya ca॥ utpazyAmi vidhe brahmandvAparAkhyayugAntike ॥ 4 ॥
hk transliteration by Sanscriptयुगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ॥ द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः ॥५॥
By the initiation of the ages then and in that first age In the first Dvapara, O Brahman, when Vyasa was the self-master.
english translation
yugapravRttyA ca tadA tasmiMzca prathame yuge ॥ dvApare prathame brahmanyadA vyAsaH svayaMprabhuH ॥5॥
hk transliteration by Sanscript