Shiva Purana
Progress:7.1%
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ॥ अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः ॥ ११॥
In the Kali age my sons will be Atri, Devasada, Śravaṇa and Śraviṣkaṭa.
english translation
tatrApi mama te putrA bhaviSyanti kalau tadA ॥ atrirdavazadazcaiva zravaNotha zraviSkaTaH ॥ 11॥
hk transliteration by Sanscriptव्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ॥ तदाहं भविता वेदशिरा वेदशिरस्तथा ॥ १२॥
Vyasa in the fifteenth and Triyaruni in the Dvapara Then I shall become the head of the Vedas and the head of the Vedas.
english translation
vyAsaH paJcadaze trayyAruNirvai dvApare yadA ॥ tadAhaM bhavitA vedazirA vedazirastathA ॥ 12॥
hk transliteration by Sanscriptमहावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ॥ हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ॥ १३॥।
The mighty weapon and the mountain Vedashirsa Reaching the back of the Himalayas and the north of the Saraswati.
english translation
mahAvIryaM tadastraM ca vedazIrSazca parvataH ॥ himavatpRSThamAsAdya sarasvatyAstathottare ॥ 13॥।
hk transliteration by Sanscriptतत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ॥ कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १४॥
There the four viz. Kuṇi, Kuṇibāhu, Kuśarīra and Kunetraka will be my sturdy sons.
english translation
tatrApi mama catvAro bhaviSyanti sutA dRDhAH ॥ kuNizca kuNibAhuzca kuzarIraH kunetrakaH ॥ 14॥
hk transliteration by Sanscriptव्यासो युगे षोडशे तु यदा देवो भविष्यति ॥ तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ॥ १५ ॥
In the sixteenth aeon, there will be Deva Vyāsa; I shall be born as Gokarṇa for imparting instructions in Yoga.
english translation
vyAso yuge SoDaze tu yadA devo bhaviSyati ॥ tadA yogapradAnAya gokarNo bhavitA hyaham ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:7.1%
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ॥ अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः ॥ ११॥
In the Kali age my sons will be Atri, Devasada, Śravaṇa and Śraviṣkaṭa.
english translation
tatrApi mama te putrA bhaviSyanti kalau tadA ॥ atrirdavazadazcaiva zravaNotha zraviSkaTaH ॥ 11॥
hk transliteration by Sanscriptव्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ॥ तदाहं भविता वेदशिरा वेदशिरस्तथा ॥ १२॥
Vyasa in the fifteenth and Triyaruni in the Dvapara Then I shall become the head of the Vedas and the head of the Vedas.
english translation
vyAsaH paJcadaze trayyAruNirvai dvApare yadA ॥ tadAhaM bhavitA vedazirA vedazirastathA ॥ 12॥
hk transliteration by Sanscriptमहावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ॥ हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ॥ १३॥।
The mighty weapon and the mountain Vedashirsa Reaching the back of the Himalayas and the north of the Saraswati.
english translation
mahAvIryaM tadastraM ca vedazIrSazca parvataH ॥ himavatpRSThamAsAdya sarasvatyAstathottare ॥ 13॥।
hk transliteration by Sanscriptतत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ॥ कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ १४॥
There the four viz. Kuṇi, Kuṇibāhu, Kuśarīra and Kunetraka will be my sturdy sons.
english translation
tatrApi mama catvAro bhaviSyanti sutA dRDhAH ॥ kuNizca kuNibAhuzca kuzarIraH kunetrakaH ॥ 14॥
hk transliteration by Sanscriptव्यासो युगे षोडशे तु यदा देवो भविष्यति ॥ तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ॥ १५ ॥
In the sixteenth aeon, there will be Deva Vyāsa; I shall be born as Gokarṇa for imparting instructions in Yoga.
english translation
vyAso yuge SoDaze tu yadA devo bhaviSyati ॥ tadA yogapradAnAya gokarNo bhavitA hyaham ॥ 15 ॥
hk transliteration by Sanscript