Shiva Purana
Progress:99.1%
वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ॥ पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने ॥ ४१ ॥
O sage, this benedictory passage referring to the greatness of Śiva in the name of Vaidyanātheśvara yields worldly pleasures and salvation to those who read and listen.
english translation
vaidyanAthezvarazivamAhAtmyamanuzAsanam ॥ paThatAM zRNvatAM cApi bhuktimuktipradaM mune ॥ 41 ॥
hk transliteration by Sanscriptनागेश्वरावतारस्तु दशमः परिकीर्तितः ॥ आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदस्सदा ॥ ४२॥
The incarnation of Nāgeśvara is glorified as the tenth one. The lord manifested himself as the chastiser of the wicked for his devotees.
english translation
nAgezvarAvatArastu dazamaH parikIrtitaH ॥ AvirbhUtaH svabhaktArthaM duSTAnAM daNDadassadA ॥ 42॥
hk transliteration by Sanscriptहत्वा दारुकनामानं राक्षसन्धर्मघातकम् ॥ स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम् ॥ ४३॥
He killed the Rākṣasa Dāruka, a violator of virtue. He saved his devotee Supriya who was a merchant king.
english translation
hatvA dArukanAmAnaM rAkSasandharmaghAtakam ॥ svabhaktaM vaizyanAthaM ca prArakSatsupriyAbhidham ॥ 43॥
hk transliteration by Sanscriptलोकानामुपकारार्थं ज्योतिर्लिंगस्वरूपधृक्॥ सन्तस्थौ सांबिकश्शम्भुर्बहुलीलाकरः परः ॥ ४४ ॥
In order to help all the worlds, Śiva, the great indulgent in sports, remained there assuming the form of Jyotirliṅga, accompanied by Pārvatī.
english translation
lokAnAmupakArArthaM jyotirliMgasvarUpadhRk॥ santasthau sAMbikazzambhurbahulIlAkaraH paraH ॥ 44 ॥
hk transliteration by Sanscriptतद्दृष्ट्वा शिवलिंगन्तु मुने नागेश्वराभिधम् ॥ विनश्यन्ति द्रुतं चार्च्य महापातकराशयः ॥ ४५॥
O sage, at the sight of Śiva’s phallic image named Nāgeśvara and thanks to its worship, heaps of great sins perish immediately.
english translation
taddRSTvA zivaliMgantu mune nAgezvarAbhidham ॥ vinazyanti drutaM cArcya mahApAtakarAzayaH ॥ 45॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
अध्यायः ४२
adhyAyaH 42
Progress:99.1%
वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ॥ पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने ॥ ४१ ॥
O sage, this benedictory passage referring to the greatness of Śiva in the name of Vaidyanātheśvara yields worldly pleasures and salvation to those who read and listen.
english translation
vaidyanAthezvarazivamAhAtmyamanuzAsanam ॥ paThatAM zRNvatAM cApi bhuktimuktipradaM mune ॥ 41 ॥
hk transliteration by Sanscriptनागेश्वरावतारस्तु दशमः परिकीर्तितः ॥ आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदस्सदा ॥ ४२॥
The incarnation of Nāgeśvara is glorified as the tenth one. The lord manifested himself as the chastiser of the wicked for his devotees.
english translation
nAgezvarAvatArastu dazamaH parikIrtitaH ॥ AvirbhUtaH svabhaktArthaM duSTAnAM daNDadassadA ॥ 42॥
hk transliteration by Sanscriptहत्वा दारुकनामानं राक्षसन्धर्मघातकम् ॥ स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम् ॥ ४३॥
He killed the Rākṣasa Dāruka, a violator of virtue. He saved his devotee Supriya who was a merchant king.
english translation
hatvA dArukanAmAnaM rAkSasandharmaghAtakam ॥ svabhaktaM vaizyanAthaM ca prArakSatsupriyAbhidham ॥ 43॥
hk transliteration by Sanscriptलोकानामुपकारार्थं ज्योतिर्लिंगस्वरूपधृक्॥ सन्तस्थौ सांबिकश्शम्भुर्बहुलीलाकरः परः ॥ ४४ ॥
In order to help all the worlds, Śiva, the great indulgent in sports, remained there assuming the form of Jyotirliṅga, accompanied by Pārvatī.
english translation
lokAnAmupakArArthaM jyotirliMgasvarUpadhRk॥ santasthau sAMbikazzambhurbahulIlAkaraH paraH ॥ 44 ॥
hk transliteration by Sanscriptतद्दृष्ट्वा शिवलिंगन्तु मुने नागेश्वराभिधम् ॥ विनश्यन्ति द्रुतं चार्च्य महापातकराशयः ॥ ४५॥
O sage, at the sight of Śiva’s phallic image named Nāgeśvara and thanks to its worship, heaps of great sins perish immediately.
english translation
taddRSTvA zivaliMgantu mune nAgezvarAbhidham ॥ vinazyanti drutaM cArcya mahApAtakarAzayaH ॥ 45॥
hk transliteration by Sanscript