Shiva Purana
Progress:96.8%
शिव उवाच ॥ स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति ॥ अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि ॥ ५६ ॥
Śiva said:— I have given you my own great missile. You will become invincible thereby. You will reap success over your enemies through this.
english translation
ziva uvAca ॥ svaM mahAstrammayA dattandurjayastvambhaviSyati ॥ anena sarvazatrUNAM jayakRtyamavApnuhi ॥ 56 ॥
hk transliteration by Sanscriptकृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ॥ स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः ॥ ५७ ॥
I shall tell Kṛṣṇa also. He will help you. He is my own soul, my devotee and he carries out my task.
english translation
kRSNaM ca kathayiSyAmi sAhAyyante kariSyati ॥ sa vai mamAtmabhUtazca madbhaktaH kAryyakArakaH ॥ 57 ॥
hk transliteration by Sanscriptमत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ॥ धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा ॥ ५८ ॥
O Bharata, due to my power, you will rule over your kingdom unhindered. You shall perform righteous deeds of various kinds always along with your brother.
english translation
matprabhAvAnbhArata tvaM rAjyannikaNTakaM kuru ॥ dharmyAnnAnAvidhAnbhrAtrA kAraya tvaM ca sarvadA ॥ 58 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ॥ पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत ॥ ५९ ॥
Nandīśvara said:— After saying this and placing his hand over his head, Śiva vanished after being duly worshipped by Arjuna.
english translation
nandIzvara uvAca ॥ ityuktvA nijahastaM ca dhRtvA zirasi tasya saH ॥ pUjito hyarjunenAzu zaMkarontaradhIyata ॥ 59 ॥
hk transliteration by Sanscriptअथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ॥ जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम् ॥ ६० ॥
The delighted Arjuna, after obtaining the excellent missile from the lord, returned to his hermitage remembering devotedly his chief preceptor and Śiva.
english translation
athArjunaH prasannAtmA prApyAstraM ca varaM prabhoH ॥ jagAma svAzrame mukhyaM smaranbhaktyA guruM zivam ॥ 60 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:96.8%
शिव उवाच ॥ स्वं महास्त्रम्मया दत्तन्दुर्जयस्त्वम्भविष्यति ॥ अनेन सर्वशत्रूणां जयकृत्यमवाप्नुहि ॥ ५६ ॥
Śiva said:— I have given you my own great missile. You will become invincible thereby. You will reap success over your enemies through this.
english translation
ziva uvAca ॥ svaM mahAstrammayA dattandurjayastvambhaviSyati ॥ anena sarvazatrUNAM jayakRtyamavApnuhi ॥ 56 ॥
hk transliteration by Sanscriptकृष्णं च कथयिष्यामि साहाय्यन्ते करिष्यति ॥ स वै ममात्मभूतश्च मद्भक्तः कार्य्यकारकः ॥ ५७ ॥
I shall tell Kṛṣṇa also. He will help you. He is my own soul, my devotee and he carries out my task.
english translation
kRSNaM ca kathayiSyAmi sAhAyyante kariSyati ॥ sa vai mamAtmabhUtazca madbhaktaH kAryyakArakaH ॥ 57 ॥
hk transliteration by Sanscriptमत्प्रभावान्भारत त्वं राज्यन्निकण्टकं कुरु ॥ धर्म्यान्नानाविधान्भ्रात्रा कारय त्वं च सर्वदा ॥ ५८ ॥
O Bharata, due to my power, you will rule over your kingdom unhindered. You shall perform righteous deeds of various kinds always along with your brother.
english translation
matprabhAvAnbhArata tvaM rAjyannikaNTakaM kuru ॥ dharmyAnnAnAvidhAnbhrAtrA kAraya tvaM ca sarvadA ॥ 58 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्युक्त्वा निजहस्तं च धृत्वा शिरसि तस्य सः ॥ पूजितो ह्यर्जुनेनाशु शंकरोन्तरधीयत ॥ ५९ ॥
Nandīśvara said:— After saying this and placing his hand over his head, Śiva vanished after being duly worshipped by Arjuna.
english translation
nandIzvara uvAca ॥ ityuktvA nijahastaM ca dhRtvA zirasi tasya saH ॥ pUjito hyarjunenAzu zaMkarontaradhIyata ॥ 59 ॥
hk transliteration by Sanscriptअथार्जुनः प्रसन्नात्मा प्राप्यास्त्रं च वरं प्रभोः ॥ जगाम स्वाश्रमे मुख्यं स्मरन्भक्त्या गुरुं शिवम् ॥ ६० ॥
The delighted Arjuna, after obtaining the excellent missile from the lord, returned to his hermitage remembering devotedly his chief preceptor and Śiva.
english translation
athArjunaH prasannAtmA prApyAstraM ca varaM prabhoH ॥ jagAma svAzrame mukhyaM smaranbhaktyA guruM zivam ॥ 60 ॥
hk transliteration by Sanscript