Shiva Purana
Progress:93.4%
नन्दीश्वर उवाच ॥ इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ॥ गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ॥ ३१ ॥
Nandīśvara said:— Thus challenged by the forester who derived his strength from Śiva and who was a Gaṇa, Arjuna, son of Pāṇḍu remembered Śiva and said.
english translation
nandIzvara uvAca ॥ ityuktastena bhillena zivasacchaktizobhinA ॥ gaNena pANDavastaM ca prAha smRtvA ca zaGkaram ॥ 31 ॥
hk transliteration by Sanscriptअर्जुन उवाच॥ मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर॥ आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा ॥ ३२॥
Arjuna said:— O forester, listen attentively to my words. If your master comes here I shall show my strength.
english translation
arjuna uvAca॥ madvAkyantattvato bhilla zRNu tvaM ca vanecara॥ AgamiSyati te svAmI darzayiSye phalantadA ॥ 32॥
hk transliteration by Sanscriptन शोभते त्वया युद्धं करिष्ये स्वामिना तव॥ उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः ॥ ३३॥
It does not behove me to fight with you. I shall fight with your master. The fight between a lion and a jackal is very ridiculous.
english translation
na zobhate tvayA yuddhaM kariSye svAminA tava॥ upahAsakaraM jJeyaM yuddhaM siMhasRgAlayoH ॥ 33॥
hk transliteration by Sanscriptश्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ॥ गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु ॥ ३४ ॥
You have heard my words. You shall see my strength now. O Bhilla, return to your master. Do as you please.
english translation
zrutaM ca madvacaste'dya drakSyasi tvaM mahAbalam ॥ gaccha svasvAminaM bhilla yathecchasi tathA kuru ॥ 34 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ॥ शिवावतारो यत्रास्ते किरातो वाहिनीपतिः ॥ ३५॥
Nandīśvara said:— O sage, thus addressed by Arjuna, the Bhilla returned to the place where the general Kirāta, the incarnation of Śiva, stood.
english translation
nandIzvara uvAca ॥ ityuktastu gatastatra bhillaH pArthena vai mune ॥ zivAvatAro yatrAste kirAto vAhinIpatiH ॥ 35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:93.4%
नन्दीश्वर उवाच ॥ इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ॥ गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ॥ ३१ ॥
Nandīśvara said:— Thus challenged by the forester who derived his strength from Śiva and who was a Gaṇa, Arjuna, son of Pāṇḍu remembered Śiva and said.
english translation
nandIzvara uvAca ॥ ityuktastena bhillena zivasacchaktizobhinA ॥ gaNena pANDavastaM ca prAha smRtvA ca zaGkaram ॥ 31 ॥
hk transliteration by Sanscriptअर्जुन उवाच॥ मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर॥ आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा ॥ ३२॥
Arjuna said:— O forester, listen attentively to my words. If your master comes here I shall show my strength.
english translation
arjuna uvAca॥ madvAkyantattvato bhilla zRNu tvaM ca vanecara॥ AgamiSyati te svAmI darzayiSye phalantadA ॥ 32॥
hk transliteration by Sanscriptन शोभते त्वया युद्धं करिष्ये स्वामिना तव॥ उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः ॥ ३३॥
It does not behove me to fight with you. I shall fight with your master. The fight between a lion and a jackal is very ridiculous.
english translation
na zobhate tvayA yuddhaM kariSye svAminA tava॥ upahAsakaraM jJeyaM yuddhaM siMhasRgAlayoH ॥ 33॥
hk transliteration by Sanscriptश्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ॥ गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु ॥ ३४ ॥
You have heard my words. You shall see my strength now. O Bhilla, return to your master. Do as you please.
english translation
zrutaM ca madvacaste'dya drakSyasi tvaM mahAbalam ॥ gaccha svasvAminaM bhilla yathecchasi tathA kuru ॥ 34 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ॥ शिवावतारो यत्रास्ते किरातो वाहिनीपतिः ॥ ३५॥
Nandīśvara said:— O sage, thus addressed by Arjuna, the Bhilla returned to the place where the general Kirāta, the incarnation of Śiva, stood.
english translation
nandIzvara uvAca ॥ ityuktastu gatastatra bhillaH pArthena vai mune ॥ zivAvatAro yatrAste kirAto vAhinIpatiH ॥ 35॥
hk transliteration by Sanscript