नन्दीश्वर उवाच ।। इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ।। गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ।। ३१ ।।
Nandīśvara said:— Thus challenged by the forester who derived his strength from Śiva and who was a Gaṇa, Arjuna, son of Pāṇḍu remembered Śiva and said.