Shiva Purana
Progress:5.9%
अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ॥ कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ॥३१॥
In the eighth aeon there will be Vasiṣṭha Vedavyāsa—the excellent sage who will classify the Vedas.
english translation
aSTame parivarte hi vasiSTho munisattamaH ॥ karttA vedavibhAgasya vedavyAso bhaviSyati ॥31॥
hk transliteration by Sanscriptतत्राप्यहं भविष्यामि नामतो दधिवाहनः ॥ व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ॥ ३२ ॥
There I will be born as Dadhivāhana by name. As the foremost among those who know Yoga I will render help to Vyāsa.
english translation
tatrApyahaM bhaviSyAmi nAmato dadhivAhanaH ॥ vyAsasya hi kariSyAmi sAhAyyaM yogavittama ॥ 32 ॥
hk transliteration by Sanscriptकपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ॥ चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ॥ ३३ ॥
Four sons, all Yogins on a par with me, viz—Kapila, Āsuri, Śālvala and Pañcaśikha will be born of me.
english translation
kapilazcAsuriH paJcazikhaH zAlvalapUrvakaH ॥ catvAro yoginaH putrA bhaviSyanti samA mama ॥ 33 ॥
hk transliteration by Sanscriptनवमे परिवर्ते तु तस्मिन्नेव युगे विधे ॥ भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ॥३४॥
O Brahmā, in the ninth aeon of the same Yuga, there will be Sārasvata Vyāsa, the excellent sage.
english translation
navame parivarte tu tasminneva yuge vidhe ॥ bhaviSyati munizreSTho vyAsaH sArasvatAhvayaH ॥34॥
hk transliteration by Sanscriptव्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ॥ तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ॥३५॥
As Vyāsa sits in meditation for the flourish of the path of renunciation, I will be born as Ṛṣabha.
english translation
vyAsasya dhyAyatastasya nivRttipathavRddhaye ॥ tadApyahaM bhaviSyAmi RSabho nAmataH smRtaH ॥35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:5.9%
अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ॥ कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ॥३१॥
In the eighth aeon there will be Vasiṣṭha Vedavyāsa—the excellent sage who will classify the Vedas.
english translation
aSTame parivarte hi vasiSTho munisattamaH ॥ karttA vedavibhAgasya vedavyAso bhaviSyati ॥31॥
hk transliteration by Sanscriptतत्राप्यहं भविष्यामि नामतो दधिवाहनः ॥ व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ॥ ३२ ॥
There I will be born as Dadhivāhana by name. As the foremost among those who know Yoga I will render help to Vyāsa.
english translation
tatrApyahaM bhaviSyAmi nAmato dadhivAhanaH ॥ vyAsasya hi kariSyAmi sAhAyyaM yogavittama ॥ 32 ॥
hk transliteration by Sanscriptकपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ॥ चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ॥ ३३ ॥
Four sons, all Yogins on a par with me, viz—Kapila, Āsuri, Śālvala and Pañcaśikha will be born of me.
english translation
kapilazcAsuriH paJcazikhaH zAlvalapUrvakaH ॥ catvAro yoginaH putrA bhaviSyanti samA mama ॥ 33 ॥
hk transliteration by Sanscriptनवमे परिवर्ते तु तस्मिन्नेव युगे विधे ॥ भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ॥३४॥
O Brahmā, in the ninth aeon of the same Yuga, there will be Sārasvata Vyāsa, the excellent sage.
english translation
navame parivarte tu tasminneva yuge vidhe ॥ bhaviSyati munizreSTho vyAsaH sArasvatAhvayaH ॥34॥
hk transliteration by Sanscriptव्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ॥ तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ॥३५॥
As Vyāsa sits in meditation for the flourish of the path of renunciation, I will be born as Ṛṣabha.
english translation
vyAsasya dhyAyatastasya nivRttipathavRddhaye ॥ tadApyahaM bhaviSyAmi RSabho nAmataH smRtaH ॥35॥
hk transliteration by Sanscript