1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
•
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
Progress:32.4%
31
अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ।। कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ।।३१।।
In the eighth aeon there will be Vasiṣṭha Vedavyāsa—the excellent sage who will classify the Vedas.
english translation
aSTame parivarte hi vasiSTho munisattamaH || karttA vedavibhAgasya vedavyAso bhaviSyati ||31||
32
तत्राप्यहं भविष्यामि नामतो दधिवाहनः ।। व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ।। ३२ ।।
There I will be born as Dadhivāhana by name. As the foremost among those who know Yoga I will render help to Vyāsa.
tatrApyahaM bhaviSyAmi nAmato dadhivAhanaH || vyAsasya hi kariSyAmi sAhAyyaM yogavittama || 32 ||
33
कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ।। चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ।। ३३ ।।
Four sons, all Yogins on a par with me, viz—Kapila, Āsuri, Śālvala and Pañcaśikha will be born of me.
kapilazcAsuriH paJcazikhaH zAlvalapUrvakaH || catvAro yoginaH putrA bhaviSyanti samA mama || 33 ||
34
नवमे परिवर्ते तु तस्मिन्नेव युगे विधे ।। भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ।।३४।।
O Brahmā, in the ninth aeon of the same Yuga, there will be Sārasvata Vyāsa, the excellent sage.
navame parivarte tu tasminneva yuge vidhe || bhaviSyati munizreSTho vyAsaH sArasvatAhvayaH ||34||
35
व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ।। तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ।।३५।।
As Vyāsa sits in meditation for the flourish of the path of renunciation, I will be born as Ṛṣabha.
vyAsasya dhyAyatastasya nivRttipathavRddhaye || tadApyahaM bhaviSyAmi RSabho nAmataH smRtaH ||35||
Chapter 4
Verses 26-30
Verses 36-40
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english