Shiva Purana
Progress:4.9%
द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ॥ यदा तदा भविष्यामि सुतारो नामतः कलौ ॥ ११ ॥
In the second aeon of Dvāpara when the patriarch Satya becomes Vyāsa I will be born as Sutāra and continue to live in Kali age.
english translation
dvitIye dvApare vyAsaH satyo nAma prajApatiH ॥ yadA tadA bhaviSyAmi sutAro nAmataH kalau ॥ 11 ॥
hk transliteration by Sanscriptतत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ॥ दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ॥१२॥
There too my disciples will be the four Brahmins well-versed in the Vedic lore viz. Dundubhi, Śatarūpa, Hṛṣīka and Ketumān
english translation
tatrApi me bhaviSyanti ziSyA vedavido dvijAH ॥ dundubhiH zatarUpazca hRSIkaH ketumAMstathA ॥12॥
hk transliteration by Sanscriptचत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ॥ ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ॥ १३ ॥
By resorting to the Yoga of meditation all the four go to my city and then realising my unchanging real form they will become liberated.
english translation
catvAro dhyAnayogAtte gamiSyanti puraM mama ॥ tato muktA bhaviSyanti jJAtvA mAM tattvato'vyayam ॥ 13 ॥
hk transliteration by Sanscriptतृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥ तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ॥१४॥
In the third aeon of Dvāpara in the age of Bhārgava Vyāsa I will be born as Damana at the outskirts of the city.
english translation
tRtIye dvApare caiva yadA vyAsastu bhArgavaH ॥ tadApyahaM bhaviSyAmi damanastu purAntike ॥14॥
hk transliteration by Sanscriptतत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ॥ विशोकश्च विशेषश्च विपापः पापनाशनः ॥ १५ ॥
Four sons be born of me there viz—Viśoka, Viśesa, Vipāpa and Pāpanāśana.
english translation
tatrApi ca bhaviSyanti catvAro mama putrakAH ॥ vizokazca vizeSazca vipApaH pApanAzanaH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:4.9%
द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ॥ यदा तदा भविष्यामि सुतारो नामतः कलौ ॥ ११ ॥
In the second aeon of Dvāpara when the patriarch Satya becomes Vyāsa I will be born as Sutāra and continue to live in Kali age.
english translation
dvitIye dvApare vyAsaH satyo nAma prajApatiH ॥ yadA tadA bhaviSyAmi sutAro nAmataH kalau ॥ 11 ॥
hk transliteration by Sanscriptतत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ॥ दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ॥१२॥
There too my disciples will be the four Brahmins well-versed in the Vedic lore viz. Dundubhi, Śatarūpa, Hṛṣīka and Ketumān
english translation
tatrApi me bhaviSyanti ziSyA vedavido dvijAH ॥ dundubhiH zatarUpazca hRSIkaH ketumAMstathA ॥12॥
hk transliteration by Sanscriptचत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ॥ ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ॥ १३ ॥
By resorting to the Yoga of meditation all the four go to my city and then realising my unchanging real form they will become liberated.
english translation
catvAro dhyAnayogAtte gamiSyanti puraM mama ॥ tato muktA bhaviSyanti jJAtvA mAM tattvato'vyayam ॥ 13 ॥
hk transliteration by Sanscriptतृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥ तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ॥१४॥
In the third aeon of Dvāpara in the age of Bhārgava Vyāsa I will be born as Damana at the outskirts of the city.
english translation
tRtIye dvApare caiva yadA vyAsastu bhArgavaH ॥ tadApyahaM bhaviSyAmi damanastu purAntike ॥14॥
hk transliteration by Sanscriptतत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ॥ विशोकश्च विशेषश्च विपापः पापनाशनः ॥ १५ ॥
Four sons be born of me there viz—Viśoka, Viśesa, Vipāpa and Pāpanāśana.
english translation
tatrApi ca bhaviSyanti catvAro mama putrakAH ॥ vizokazca vizeSazca vipApaH pApanAzanaH ॥ 15 ॥
hk transliteration by Sanscript