1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
•
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:32.8%
11
द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ।। यदा तदा भविष्यामि सुतारो नामतः कलौ ।। ११ ।।
In the second aeon of Dvāpara when the patriarch Satya becomes Vyāsa I will be born as Sutāra and continue to live in Kali age.
english translation
dvitIye dvApare vyAsaH satyo nAma prajApatiH || yadA tadA bhaviSyAmi sutAro nAmataH kalau || 11 ||
12
तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ।। दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ।।१२।।
There too my disciples will be the four Brahmins well-versed in the Vedic lore viz. Dundubhi, Śatarūpa, Hṛṣīka and Ketumān
tatrApi me bhaviSyanti ziSyA vedavido dvijAH || dundubhiH zatarUpazca hRSIkaH ketumAMstathA ||12||
13
चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ।। ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ।। १३ ।।
By resorting to the Yoga of meditation all the four go to my city and then realising my unchanging real form they will become liberated.
catvAro dhyAnayogAtte gamiSyanti puraM mama || tato muktA bhaviSyanti jJAtvA mAM tattvato'vyayam || 13 ||
14
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ।। तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ।।१४।।
In the third aeon of Dvāpara in the age of Bhārgava Vyāsa I will be born as Damana at the outskirts of the city.
tRtIye dvApare caiva yadA vyAsastu bhArgavaH || tadApyahaM bhaviSyAmi damanastu purAntike ||14||
15
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ।। विशोकश्च विशेषश्च विपापः पापनाशनः ।। १५ ।।
Four sons be born of me there viz—Viśoka, Viśesa, Vipāpa and Pāpanāśana.
tatrApi ca bhaviSyanti catvAro mama putrakAH || vizokazca vizeSazca vipApaH pApanAzanaH || 15 ||
Chapter 4
Verses 6-10
Verses 16-20
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english