Progress:91.6%

एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ।। शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा।। ४६।।

Then both of them discharged the arrow. Śiva’s arrow hit the tail, Arjuna’s arrow hit the snout.

english translation

etasminsamaye tAbhyAM kRtaM bANavimocanam || zivabANastu pucche vai hyarjunasya mukhe tathA|| 46||

hk transliteration by Sanscript