Shiva Purana
Progress:90.0%
दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ॥ यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा ॥ ११॥
O best of brāhmaṇas then Duryodhana by the magician attacked Arjuna Then by the same path where Arjuna was standing.
english translation
duryodhanena vipreMdra mAyinA cArjunaM tadA ॥ yatrArjunasthitazcAsIttena mArgeNa vai tadA ॥ 11॥
hk transliteration by Sanscriptशृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ॥ शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः ॥ १२ ॥
They cut down trees in various ways on the tops of the mountains He made a variety of sounds and rose at high speed.
english translation
zRGgANi parvatasyaiva cchindanvRkSAnanekazaH ॥ zabdaM ca vividhaM kurva nnativegena saMyutaH ॥ 12 ॥
hk transliteration by Sanscriptअजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ॥ स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत् ॥ १३ ॥
Then Arjuna also saw the demon named Muka Remembering the lotus feet of Lord Śiva he became absorbed in his thoughts.
english translation
ajunopi ca taM dRSTvA mUkanAmAsuraM tadA ॥ smRtvA zivapadAMbhojaM vicAre tatparo'bhavat ॥ 13 ॥
hk transliteration by Sanscriptअर्जुन उवाच ॥ कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ॥ ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ॥ १४ ॥
Arjuna said:— Who is this? Where does he come from? He seems to be very ruthless in actions. Certainly he is coming here to harm me.
english translation
arjuna uvAca ॥ koyaM vA kuta AyAti krUrakarmA ca dRzyate ॥ mamAniSTaM dhruvaM kartuM samAgacchatyasaMzayam ॥ 14 ॥
hk transliteration by Sanscriptममैवं मन आयाति शत्रुरेव न संशयः ॥ मया विनिहताः पूर्वमनेके दैत्यदानवाः ॥ १५ ॥
It occurs to me that he is my enemy, to be sure. Formerly many Daityas and Dānavas had been killed by me.
english translation
mamaivaM mana AyAti zatrureva na saMzayaH ॥ mayA vinihatAH pUrvamaneke daityadAnavAH ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:90.0%
दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ॥ यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा ॥ ११॥
O best of brāhmaṇas then Duryodhana by the magician attacked Arjuna Then by the same path where Arjuna was standing.
english translation
duryodhanena vipreMdra mAyinA cArjunaM tadA ॥ yatrArjunasthitazcAsIttena mArgeNa vai tadA ॥ 11॥
hk transliteration by Sanscriptशृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ॥ शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः ॥ १२ ॥
They cut down trees in various ways on the tops of the mountains He made a variety of sounds and rose at high speed.
english translation
zRGgANi parvatasyaiva cchindanvRkSAnanekazaH ॥ zabdaM ca vividhaM kurva nnativegena saMyutaH ॥ 12 ॥
hk transliteration by Sanscriptअजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ॥ स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत् ॥ १३ ॥
Then Arjuna also saw the demon named Muka Remembering the lotus feet of Lord Śiva he became absorbed in his thoughts.
english translation
ajunopi ca taM dRSTvA mUkanAmAsuraM tadA ॥ smRtvA zivapadAMbhojaM vicAre tatparo'bhavat ॥ 13 ॥
hk transliteration by Sanscriptअर्जुन उवाच ॥ कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ॥ ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ॥ १४ ॥
Arjuna said:— Who is this? Where does he come from? He seems to be very ruthless in actions. Certainly he is coming here to harm me.
english translation
arjuna uvAca ॥ koyaM vA kuta AyAti krUrakarmA ca dRzyate ॥ mamAniSTaM dhruvaM kartuM samAgacchatyasaMzayam ॥ 14 ॥
hk transliteration by Sanscriptममैवं मन आयाति शत्रुरेव न संशयः ॥ मया विनिहताः पूर्वमनेके दैत्यदानवाः ॥ १५ ॥
It occurs to me that he is my enemy, to be sure. Formerly many Daityas and Dānavas had been killed by me.
english translation
mamaivaM mana AyAti zatrureva na saMzayaH ॥ mayA vinihatAH pUrvamaneke daityadAnavAH ॥ 15 ॥
hk transliteration by Sanscript