Shiva Purana
Progress:89.8%
नन्दीश्वर उवाच ॥ इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ॥ तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ॥६॥
Nandīśvara said:— After saying this the gods eulogised him in different ways. Fixing their eyes to his feet they stood there in agony.
english translation
nandIzvara uvAca ॥ ityuktvA tu stutiM cakurvividhAnte tadA surAH ॥ tatpAdayordRzaH kRtvA tatra tasthuH sthirAdhayaH ॥6॥
hk transliteration by Sanscriptशिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ॥ सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ॥ ७॥
On hearing their words the lord of benevolent mind, the delighted Śiva laughingly spoke thus to the gods,
english translation
zivastu tadvacaH zrutvA mahAprabhurudAraghIH ॥ suvihasya prasannAtmA surAnvacanamabravIt ॥ 7॥
hk transliteration by Sanscriptशिव उवाच ॥ स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयः सर्वथाहं करिष्यामि कार्यं वो नात्र संशय ॥ ८॥
Śiva said:— O gods, you go to your abodes. Undoubtedly I shall carry out your task in every respect.
english translation
ziva uvAca ॥ svasthAnaM gacchata surAH sarve satyanna saMzayaH sarvathAhaM kariSyAmi kAryaM vo nAtra saMzaya ॥ 8॥
hk transliteration by Sanscriptनंदीश्वर उवाच ॥ तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ॥ परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः ॥ ९ ॥
Nandīśvara said:— On hearing those words of Śīva, they became assured. They therefore returned to their abodes.
english translation
naMdIzvara uvAca ॥ tacchrutvA zaMbhuvacanannizcayaM paramaM gatAH ॥ parAvRtya gatAH sarve svasvathAnaM te hi nirjarAH ॥ 9 ॥
hk transliteration by Sanscriptएतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ॥ सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ॥ १० ॥
After this a demon named Muka arrived He assumed the form of a snake and was sent by the evil spirit.
english translation
etasminnaMtare daityo mUkanAmAgatastadA ॥ saukaraM rUpamAsthAya preSitazca durAtmanA ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:89.8%
नन्दीश्वर उवाच ॥ इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ॥ तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ॥६॥
Nandīśvara said:— After saying this the gods eulogised him in different ways. Fixing their eyes to his feet they stood there in agony.
english translation
nandIzvara uvAca ॥ ityuktvA tu stutiM cakurvividhAnte tadA surAH ॥ tatpAdayordRzaH kRtvA tatra tasthuH sthirAdhayaH ॥6॥
hk transliteration by Sanscriptशिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ॥ सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ॥ ७॥
On hearing their words the lord of benevolent mind, the delighted Śiva laughingly spoke thus to the gods,
english translation
zivastu tadvacaH zrutvA mahAprabhurudAraghIH ॥ suvihasya prasannAtmA surAnvacanamabravIt ॥ 7॥
hk transliteration by Sanscriptशिव उवाच ॥ स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयः सर्वथाहं करिष्यामि कार्यं वो नात्र संशय ॥ ८॥
Śiva said:— O gods, you go to your abodes. Undoubtedly I shall carry out your task in every respect.
english translation
ziva uvAca ॥ svasthAnaM gacchata surAH sarve satyanna saMzayaH sarvathAhaM kariSyAmi kAryaM vo nAtra saMzaya ॥ 8॥
hk transliteration by Sanscriptनंदीश्वर उवाच ॥ तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ॥ परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः ॥ ९ ॥
Nandīśvara said:— On hearing those words of Śīva, they became assured. They therefore returned to their abodes.
english translation
naMdIzvara uvAca ॥ tacchrutvA zaMbhuvacanannizcayaM paramaM gatAH ॥ parAvRtya gatAH sarve svasvathAnaM te hi nirjarAH ॥ 9 ॥
hk transliteration by Sanscriptएतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ॥ सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ॥ १० ॥
After this a demon named Muka arrived He assumed the form of a snake and was sent by the evil spirit.
english translation
etasminnaMtare daityo mUkanAmAgatastadA ॥ saukaraM rUpamAsthAya preSitazca durAtmanA ॥ 10 ॥
hk transliteration by Sanscript