Shiva Purana
Progress:88.0%
यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ॥ इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत् ॥ ३१॥
He assumed dress and features according to his instructions. He curbed his sense organs and the mind and stood steady.
english translation
yathopadiSTaM veSAdi tathA caivAkarotsvayam ॥ indriyANyapakRSyAdau manasA saMsthito'bhavat ॥ 31॥
hk transliteration by Sanscriptपुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ॥ तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम् ॥ ३२॥
He made a clay idol of Śiva even and beautiful. In front of it he stood in meditation on the excellent heap of splendour.
english translation
punazca pArthivaM kRtvA sundaraM samasUtrakam ॥ tadagre praNidadhyau sa tejorAzimanuttamam ॥ 32॥
hk transliteration by Sanscriptत्रिकालं चैव सुस्नातः पूजनं विविधं तदा ॥ चकारोपासनन्तत्र हरस्य च पुनः पुनः ॥ ३३॥
He took baths thrice a day. He performed various sorts of worship. He performed the Upāsti form of worship of Śiva again and again.
english translation
trikAlaM caiva susnAtaH pUjanaM vividhaM tadA ॥ cakAropAsanantatra harasya ca punaH punaH ॥ 33॥
hk transliteration by Sanscriptतस्यैव शिरसस्तेजो निस्सृतन्तच्चरास्तदा ॥ दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम्॥ ३४॥
Then the effulgence of the moving creatures emanated from his very head Seeing this they were overcome with fear and when did he enter.
english translation
tasyaiva zirasastejo nissRtantaccarAstadA ॥ dRSTvA bhayaM samApannAH praviSTazca kadA hyayam॥ 34॥
hk transliteration by Sanscriptपुनस्ते च विचार्यैवं कथनीयं बिडौजसे॥ इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा ॥ ३५ ॥
Again you should think about it and tell Bidoujase this. Having said this they quickly approached Indra.
english translation
punaste ca vicAryaivaM kathanIyaM biDaujase॥ ityuktvA tu gatAste vai zakrasyAntikamaJjasA ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:88.0%
यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ॥ इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत् ॥ ३१॥
He assumed dress and features according to his instructions. He curbed his sense organs and the mind and stood steady.
english translation
yathopadiSTaM veSAdi tathA caivAkarotsvayam ॥ indriyANyapakRSyAdau manasA saMsthito'bhavat ॥ 31॥
hk transliteration by Sanscriptपुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ॥ तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम् ॥ ३२॥
He made a clay idol of Śiva even and beautiful. In front of it he stood in meditation on the excellent heap of splendour.
english translation
punazca pArthivaM kRtvA sundaraM samasUtrakam ॥ tadagre praNidadhyau sa tejorAzimanuttamam ॥ 32॥
hk transliteration by Sanscriptत्रिकालं चैव सुस्नातः पूजनं विविधं तदा ॥ चकारोपासनन्तत्र हरस्य च पुनः पुनः ॥ ३३॥
He took baths thrice a day. He performed various sorts of worship. He performed the Upāsti form of worship of Śiva again and again.
english translation
trikAlaM caiva susnAtaH pUjanaM vividhaM tadA ॥ cakAropAsanantatra harasya ca punaH punaH ॥ 33॥
hk transliteration by Sanscriptतस्यैव शिरसस्तेजो निस्सृतन्तच्चरास्तदा ॥ दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम्॥ ३४॥
Then the effulgence of the moving creatures emanated from his very head Seeing this they were overcome with fear and when did he enter.
english translation
tasyaiva zirasastejo nissRtantaccarAstadA ॥ dRSTvA bhayaM samApannAH praviSTazca kadA hyayam॥ 34॥
hk transliteration by Sanscriptपुनस्ते च विचार्यैवं कथनीयं बिडौजसे॥ इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा ॥ ३५ ॥
Again you should think about it and tell Bidoujase this. Having said this they quickly approached Indra.
english translation
punaste ca vicAryaivaM kathanIyaM biDaujase॥ ityuktvA tu gatAste vai zakrasyAntikamaJjasA ॥ 35 ॥
hk transliteration by Sanscript