Shiva Purana
Progress:87.7%
तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ॥ येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च ॥ २६॥
Hence this world is untrue. You shall follow truth always. Man shall do such things as will statisfy Śiva.
english translation
tasmAdidamasatyaM ca tvantu satyaM samAcara ॥ yenaiva tuSyate zambhustathA kAryaM nareNa ca ॥ 26॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ एवं विविधवार्ताभिः कालनिर्यापणन्तदा ॥ चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः ॥ २७॥
Nandīívara said:— Thus the brothers spent their time by various talks, discussions and schemes of all sorts.
english translation
nandIzvara uvAca ॥ evaM vividhavArtAbhiH kAlaniryApaNantadA ॥ cakruste bhrAtaraH sarve manorathapathaiH punaH ॥ 27॥
hk transliteration by Sanscriptअर्जुनोपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ॥ यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः ॥ २८॥
Arjuna himself also went to the mountains of Durga with firm vows Having obtained the yaksha he killed many thieves with it.
english translation
arjunopi svayaM gacchandurgAdriSu dRDhavrataH ॥ yakSaM labdhvA ca tenaiva dasyUnnighnannanekazaH ॥ 28॥
hk transliteration by Sanscriptमनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ॥ तत्र गत्वा च गंगायास्समीपं सुन्दरं स्थलम् ॥ २९॥
Filled with joy in his mind he went to the best of mountains. There he reached a beautiful place near the river Ganga.
english translation
manasA harSasaMyukto jagAmAcalamuttamam ॥ tatra gatvA ca gaMgAyAssamIpaM sundaraM sthalam ॥ 29॥
hk transliteration by Sanscriptअशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ॥ तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम् ॥ ३० ॥
The Ashoka forest is the place where the best of heavens reside. There he himself took his bath and bowed to his excellent spiritual master.
english translation
azokakAnanaM yatra tiSThati svarga uttamaH ॥ tatra tasthau svayaM snAtvA natvA ca gurumuttamam ॥ 30 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:87.7%
तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ॥ येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च ॥ २६॥
Hence this world is untrue. You shall follow truth always. Man shall do such things as will statisfy Śiva.
english translation
tasmAdidamasatyaM ca tvantu satyaM samAcara ॥ yenaiva tuSyate zambhustathA kAryaM nareNa ca ॥ 26॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ एवं विविधवार्ताभिः कालनिर्यापणन्तदा ॥ चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः ॥ २७॥
Nandīívara said:— Thus the brothers spent their time by various talks, discussions and schemes of all sorts.
english translation
nandIzvara uvAca ॥ evaM vividhavArtAbhiH kAlaniryApaNantadA ॥ cakruste bhrAtaraH sarve manorathapathaiH punaH ॥ 27॥
hk transliteration by Sanscriptअर्जुनोपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ॥ यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः ॥ २८॥
Arjuna himself also went to the mountains of Durga with firm vows Having obtained the yaksha he killed many thieves with it.
english translation
arjunopi svayaM gacchandurgAdriSu dRDhavrataH ॥ yakSaM labdhvA ca tenaiva dasyUnnighnannanekazaH ॥ 28॥
hk transliteration by Sanscriptमनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ॥ तत्र गत्वा च गंगायास्समीपं सुन्दरं स्थलम् ॥ २९॥
Filled with joy in his mind he went to the best of mountains. There he reached a beautiful place near the river Ganga.
english translation
manasA harSasaMyukto jagAmAcalamuttamam ॥ tatra gatvA ca gaMgAyAssamIpaM sundaraM sthalam ॥ 29॥
hk transliteration by Sanscriptअशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ॥ तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम् ॥ ३० ॥
The Ashoka forest is the place where the best of heavens reside. There he himself took his bath and bowed to his excellent spiritual master.
english translation
azokakAnanaM yatra tiSThati svarga uttamaH ॥ tatra tasthau svayaM snAtvA natvA ca gurumuttamam ॥ 30 ॥
hk transliteration by Sanscript