Shiva Purana
Progress:85.8%
व्यास उवाच ॥ श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ॥ सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ॥ ५१ ॥
Vyāsa said:— O Pāṇḍavas, of virtuous mind, listen to my words. It has been truly stated by Kṛṣṇa. Śiva is being served by me too.
english translation
vyAsa uvAca ॥ zrUyatAM vacanaM medya pAMDavA dharmabuddhayaH ॥ satyamuktaM tu kRSNena mayA saMsevyate zivaH ॥ 51 ॥
hk transliteration by Sanscriptभवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ॥ सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ॥ ५२ ॥
Let him be served by you with pleasure. Unequalled happiness shall always follow. It is only by not serving Śiva that miseries crop up.
english translation
bhavadbhiH sevyatAM prItyA sukhaM syAdatulaM sadA ॥ sarvaduHkhaM bhavatyeva zivA'sevAta eva hi ॥ 52 ॥
hk transliteration by Sanscript॥ नंदीश्वर उवाच ॥ अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ॥ अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ॥ ५३ ॥
Nandīśvara said:— Then, considering the five of them, he worshiped Lord Shiva. Vyasa the great sage also addressed Arjuna with appropriate words
english translation
॥ naMdIzvara uvAca ॥ atha paMcasu teSveva vicAryya zivapUjane ॥ arjunaM yogyamuccArya vyAso munivarastathA ॥ 53 ॥
hk transliteration by Sanscriptतपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ॥ पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ॥ ५४ ॥
Then the foremost of the sages considered the place of his austerities He again addressed the Pandavas who were devoted to righteousness.
english translation
tapaHsthAnaM vicAryyaivaM tatassa munisattamaH ॥ pANDavAndharmasanniSThAnpunarevAbravIdidam ॥ 54 ॥
hk transliteration by Sanscript॥ व्यास उवाच ॥ श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ॥ शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम् ॥ ५५॥
Vyāsa said:— O Pandavas listen to me I am always telling you what is good for you Seeing the Supreme Lord Shiva as the all-pervading Supreme Brahman and the associate of the devotees.
english translation
॥ vyAsa uvAca ॥ zrUyatAmpANDavAssarve kathayAmi hitaM sadA ॥ zivaM sarvaM paraM dRSTvA paraM brahma satAGgatim ॥ 55॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:85.8%
व्यास उवाच ॥ श्रूयतां वचनं मेद्य पांडवा धर्मबुद्धयः ॥ सत्यमुक्तं तु कृष्णेन मया संसेव्यते शिवः ॥ ५१ ॥
Vyāsa said:— O Pāṇḍavas, of virtuous mind, listen to my words. It has been truly stated by Kṛṣṇa. Śiva is being served by me too.
english translation
vyAsa uvAca ॥ zrUyatAM vacanaM medya pAMDavA dharmabuddhayaH ॥ satyamuktaM tu kRSNena mayA saMsevyate zivaH ॥ 51 ॥
hk transliteration by Sanscriptभवद्भिः सेव्यतां प्रीत्या सुखं स्यादतुलं सदा ॥ सर्वदुःखं भवत्येव शिवाऽसेवात एव हि ॥ ५२ ॥
Let him be served by you with pleasure. Unequalled happiness shall always follow. It is only by not serving Śiva that miseries crop up.
english translation
bhavadbhiH sevyatAM prItyA sukhaM syAdatulaM sadA ॥ sarvaduHkhaM bhavatyeva zivA'sevAta eva hi ॥ 52 ॥
hk transliteration by Sanscript॥ नंदीश्वर उवाच ॥ अथ पंचसु तेष्वेव विचार्य्य शिवपूजने ॥ अर्जुनं योग्यमुच्चार्य व्यासो मुनिवरस्तथा ॥ ५३ ॥
Nandīśvara said:— Then, considering the five of them, he worshiped Lord Shiva. Vyasa the great sage also addressed Arjuna with appropriate words
english translation
॥ naMdIzvara uvAca ॥ atha paMcasu teSveva vicAryya zivapUjane ॥ arjunaM yogyamuccArya vyAso munivarastathA ॥ 53 ॥
hk transliteration by Sanscriptतपःस्थानं विचार्य्यैवं ततस्स मुनिसत्तमः ॥ पाण्डवान्धर्मसन्निष्ठान्पुनरेवाब्रवीदिदम् ॥ ५४ ॥
Then the foremost of the sages considered the place of his austerities He again addressed the Pandavas who were devoted to righteousness.
english translation
tapaHsthAnaM vicAryyaivaM tatassa munisattamaH ॥ pANDavAndharmasanniSThAnpunarevAbravIdidam ॥ 54 ॥
hk transliteration by Sanscript॥ व्यास उवाच ॥ श्रूयताम्पाण्डवास्सर्वे कथयामि हितं सदा ॥ शिवं सर्वं परं दृष्ट्वा परं ब्रह्म सताङ्गतिम् ॥ ५५॥
Vyāsa said:— O Pandavas listen to me I am always telling you what is good for you Seeing the Supreme Lord Shiva as the all-pervading Supreme Brahman and the associate of the devotees.
english translation
॥ vyAsa uvAca ॥ zrUyatAmpANDavAssarve kathayAmi hitaM sadA ॥ zivaM sarvaM paraM dRSTvA paraM brahma satAGgatim ॥ 55॥
hk transliteration by Sanscript