Shiva Purana
Progress:85.3%
तस्य यूयं च ते चापि पुत्रा एव न संशयः॥ पितर्य्युपरते बाला अनुकंप्या महात्मनः ॥ ४१॥
Undoubtedly you and they are his sons when your real father is dead. You are noble souls and hence you deserve to be viewed sympathetically.
english translation
tasya yUyaM ca te cApi putrA eva na saMzayaH॥ pitaryyuparate bAlA anukaMpyA mahAtmanaH ॥ 41॥
hk transliteration by Sanscriptपश्चात्पुत्रश्च तेनैव वारितो न कदाचन ॥ अनर्थो नैव जायेत यच्चैवं च कृतन्तदा॥ ४२॥
Afterwards his son was never dissuaded by him. If only he had done so, this calamity would not have occurred.
english translation
pazcAtputrazca tenaiva vArito na kadAcana ॥ anartho naiva jAyeta yaccaivaM ca kRtantadA॥ 42॥
hk transliteration by Sanscriptअतः परं च यज्जातं तज्जातं नान्यथाभवेत् ॥ अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ॥ ४३॥
Whatever has happened cannot be otherwise. He is wicked while all of you are virtuous and truthful.
english translation
ataH paraM ca yajjAtaM tajjAtaM nAnyathAbhavet ॥ ayanduSTo bhavantazca dharmiSThAH satyavAdinaH ॥ 43॥
hk transliteration by Sanscriptतस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ॥ यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ॥ ४४ ॥
Hence evil will befall only him in the end, to be sure. The seed that has been sown will germinate into a sprout.
english translation
tasmAdante ca tasyaivAzubhaM hi bhavitA dhuvam ॥ yaccaiva vApitaM bIjaM tatpraroho bhavediha ॥ 44 ॥
hk transliteration by Sanscriptतस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ॥ भविष्यति शुभं वो हि नात्र कार्य्या विचारणा ॥ ४५॥
Hence you need not feel distressed at all. Welfare will dawn on you. You need not entertain any doubt.
english translation
tasmAdduHkhaM na kartavyaM bhavadbhiH sarvathA dhruvam ॥ bhaviSyati zubhaM vo hi nAtra kAryyA vicAraNA ॥ 45॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:85.3%
तस्य यूयं च ते चापि पुत्रा एव न संशयः॥ पितर्य्युपरते बाला अनुकंप्या महात्मनः ॥ ४१॥
Undoubtedly you and they are his sons when your real father is dead. You are noble souls and hence you deserve to be viewed sympathetically.
english translation
tasya yUyaM ca te cApi putrA eva na saMzayaH॥ pitaryyuparate bAlA anukaMpyA mahAtmanaH ॥ 41॥
hk transliteration by Sanscriptपश्चात्पुत्रश्च तेनैव वारितो न कदाचन ॥ अनर्थो नैव जायेत यच्चैवं च कृतन्तदा॥ ४२॥
Afterwards his son was never dissuaded by him. If only he had done so, this calamity would not have occurred.
english translation
pazcAtputrazca tenaiva vArito na kadAcana ॥ anartho naiva jAyeta yaccaivaM ca kRtantadA॥ 42॥
hk transliteration by Sanscriptअतः परं च यज्जातं तज्जातं नान्यथाभवेत् ॥ अयन्दुष्टो भवन्तश्च धर्मिष्ठाः सत्यवादिनः ॥ ४३॥
Whatever has happened cannot be otherwise. He is wicked while all of you are virtuous and truthful.
english translation
ataH paraM ca yajjAtaM tajjAtaM nAnyathAbhavet ॥ ayanduSTo bhavantazca dharmiSThAH satyavAdinaH ॥ 43॥
hk transliteration by Sanscriptतस्मादन्ते च तस्यैवाशुभं हि भविता धुवम् ॥ यच्चैव वापितं बीजं तत्प्ररोहो भवेदिह ॥ ४४ ॥
Hence evil will befall only him in the end, to be sure. The seed that has been sown will germinate into a sprout.
english translation
tasmAdante ca tasyaivAzubhaM hi bhavitA dhuvam ॥ yaccaiva vApitaM bIjaM tatpraroho bhavediha ॥ 44 ॥
hk transliteration by Sanscriptतस्माद्दुःखं न कर्तव्यं भवद्भिः सर्वथा ध्रुवम् ॥ भविष्यति शुभं वो हि नात्र कार्य्या विचारणा ॥ ४५॥
Hence you need not feel distressed at all. Welfare will dawn on you. You need not entertain any doubt.
english translation
tasmAdduHkhaM na kartavyaM bhavadbhiH sarvathA dhruvam ॥ bhaviSyati zubhaM vo hi nAtra kAryyA vicAraNA ॥ 45॥
hk transliteration by Sanscript