नन्दीश्वर उवाच ।। इत्युक्त्वान्तर्दधे कृष्ण आश्वास्याथ च पाण्डवान् ।। द्वारकामगमच्छीघ्रं स्मरच्छिवपदाम्बुजम् ।। १७ ।।
Nandīśvara said:— After saying thus and cheering the Pāṇḍavas, Kṛṣna vanished from there and remembering the lotus feet of Śiva he hastened to Dvārakā.