Shiva Purana
Progress:83.5%
नन्दीश्वर उवाच ॥ शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ॥ मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ॥ १॥
Nandīśvara said:— O intelligent one, listen to the incarnation of the Pināka-bearing lord Śiva as Kirāta who killed Mūka and delightedly granted the boon to Arjuna.
english translation
nandIzvara uvAca ॥ zRNu prAjJa kirAtAkhyamavatArampinAkinaH ॥ mUkaM ca hatavAnprIto yo'rjunAya varandadau ॥ 1॥
hk transliteration by Sanscriptसुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते॥ द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ॥ २ ॥
Defeated by Suyodhana, the excellent Pāṇḍavas went to the forest Dvaita accompanied by their chaste wife Draupadī.
english translation
suyodhanajitAste vai pANDavAH pravarAzca te॥ draupadyA ca tayA sAdhvyA dvaitAkhyaM vanamAyayuH ॥ 2 ॥
hk transliteration by Sanscriptतत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ॥ कालं च वाहयामासुस्सुखेन किल पाण्डवाः ॥ ३ ॥
Depending upon the cooking-pot given by the sun, the Pāṇḍavas spent their time happily.
english translation
tatraiva sUryyadattAM vai sthAlIM cAzritya te tadA ॥ kAlaM ca vAhayAmAsussukhena kila pANDavAH ॥ 3 ॥
hk transliteration by Sanscriptछलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ॥ सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ॥ ४ ॥
O leading brahmin, Durvāsas the leading sage was induced by Suyodhana to go to the Pāṇḍavas in order to deceive them.
english translation
chalArthaM preritastena durvAsA munipuGgavaH ॥ suyodhanena viprendra pANDavAntikamAdarAt ॥ 4 ॥
hk transliteration by Sanscriptछात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ॥ भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ॥ ५॥
Accompanied by his ten thousand disciples he approached them and asked for foodstuffs and other things for his disciples.
english translation
chAtraiH svairvAyutaissArddhaM yayAce tatra tAnmudA ॥ bhojyaM cittepsitaM vai sa tebhyazcaiva samAgataH ॥ 5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:83.5%
नन्दीश्वर उवाच ॥ शृणु प्राज्ञ किराताख्यमवतारम्पिनाकिनः ॥ मूकं च हतवान्प्रीतो योऽर्जुनाय वरन्ददौ ॥ १॥
Nandīśvara said:— O intelligent one, listen to the incarnation of the Pināka-bearing lord Śiva as Kirāta who killed Mūka and delightedly granted the boon to Arjuna.
english translation
nandIzvara uvAca ॥ zRNu prAjJa kirAtAkhyamavatArampinAkinaH ॥ mUkaM ca hatavAnprIto yo'rjunAya varandadau ॥ 1॥
hk transliteration by Sanscriptसुयोधनजितास्ते वै पाण्डवाः प्रवराश्च ते॥ द्रौपद्या च तया साध्व्या द्वैताख्यं वनमाययुः ॥ २ ॥
Defeated by Suyodhana, the excellent Pāṇḍavas went to the forest Dvaita accompanied by their chaste wife Draupadī.
english translation
suyodhanajitAste vai pANDavAH pravarAzca te॥ draupadyA ca tayA sAdhvyA dvaitAkhyaM vanamAyayuH ॥ 2 ॥
hk transliteration by Sanscriptतत्रैव सूर्य्यदत्तां वै स्थालीं चाश्रित्य ते तदा ॥ कालं च वाहयामासुस्सुखेन किल पाण्डवाः ॥ ३ ॥
Depending upon the cooking-pot given by the sun, the Pāṇḍavas spent their time happily.
english translation
tatraiva sUryyadattAM vai sthAlIM cAzritya te tadA ॥ kAlaM ca vAhayAmAsussukhena kila pANDavAH ॥ 3 ॥
hk transliteration by Sanscriptछलार्थं प्रेरितस्तेन दुर्वासा मुनिपुङ्गवः ॥ सुयोधनेन विप्रेन्द्र पाण्डवान्तिकमादरात् ॥ ४ ॥
O leading brahmin, Durvāsas the leading sage was induced by Suyodhana to go to the Pāṇḍavas in order to deceive them.
english translation
chalArthaM preritastena durvAsA munipuGgavaH ॥ suyodhanena viprendra pANDavAntikamAdarAt ॥ 4 ॥
hk transliteration by Sanscriptछात्रैः स्वैर्वायुतैस्सार्द्धं ययाचे तत्र तान्मुदा ॥ भोज्यं चित्तेप्सितं वै स तेभ्यश्चैव समागतः ॥ ५॥
Accompanied by his ten thousand disciples he approached them and asked for foodstuffs and other things for his disciples.
english translation
chAtraiH svairvAyutaissArddhaM yayAce tatra tAnmudA ॥ bhojyaM cittepsitaM vai sa tebhyazcaiva samAgataH ॥ 5॥
hk transliteration by Sanscript