Shiva Purana
Progress:82.4%
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ॥ रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत् ॥ २१ ॥
On seeing Arjuna dejected by the death of his son but rushing on him along with Kṛṣṇa he fled away from the battle-field.
english translation
putrazokena vikalamApatantaM tamarjunam ॥ rathenAcyutavaMtaM hi dRSTvA sa ca parAdravat ॥ 21 ॥
hk transliteration by Sanscriptअस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ॥ ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ॥ २२ ॥
He discharged the divine missile Brahmaśiras on Arjuna. Then a fierce splendour enveloping all the quarters manifested itself.
english translation
astraM brahmaziro nAma taduparyyasRjatsa hi ॥ tataH prAdurabhUttejaH pracaNDaM sarvato dizam ॥ 22 ॥
hk transliteration by Sanscriptप्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ॥ उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ॥ २३॥
Sensing danger to his own life Arjuna was much distressed. Losing all his brilliance and highly frightened he spoke to Kṛṣṇa becoming utterly exhausted.
english translation
prANApadamabhiprekSya sorjunaH klezasaMyutaH ॥ uvAca kRSNaM viklAnto naSTatejA mahAbhayaH ॥ 23॥
hk transliteration by Sanscriptअर्जुन उवाच ॥ किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ॥ सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम् ॥ २४॥
Arjuna said:— O Kṛṣṇa, O Kṛṣṇa, what is this? Whence it has arisen I do not know. This unbearable fiery splendour comes from all sides.
english translation
arjuna uvAca ॥ kimidaM svitkuto veti kRSNa kRSNa na vedmyaham ॥ sarvatomukhamAyAti tejazcedaM sudussaham ॥ 24॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ॥ दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ॥ २५॥
Nandīśvara said:— On hearing the words of Arjuna, Kṛṣṇa the most excellent among the devotees of Śiva meditated on Śiva and Pārvatī and then spoke to Arjuna.
english translation
nandIzvara uvAca ॥ zrutvArjunavacazcedaM sa kRSNazzaivasattamaH ॥ dadhyau zivaM sadAraM ca pratyAhArjunamAdarAt ॥ 25॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:82.4%
पुत्रशोकेन विकलमापतन्तं तमर्जुनम् ॥ रथेनाच्युतवंतं हि दृष्ट्वा स च पराद्रवत् ॥ २१ ॥
On seeing Arjuna dejected by the death of his son but rushing on him along with Kṛṣṇa he fled away from the battle-field.
english translation
putrazokena vikalamApatantaM tamarjunam ॥ rathenAcyutavaMtaM hi dRSTvA sa ca parAdravat ॥ 21 ॥
hk transliteration by Sanscriptअस्त्रं ब्रह्मशिरो नाम तदुपर्य्यसृजत्स हि ॥ ततः प्रादुरभूत्तेजः प्रचण्डं सर्वतो दिशम् ॥ २२ ॥
He discharged the divine missile Brahmaśiras on Arjuna. Then a fierce splendour enveloping all the quarters manifested itself.
english translation
astraM brahmaziro nAma taduparyyasRjatsa hi ॥ tataH prAdurabhUttejaH pracaNDaM sarvato dizam ॥ 22 ॥
hk transliteration by Sanscriptप्राणापदमभिप्रेक्ष्य सोर्जुनः क्लेशसंयुतः ॥ उवाच कृष्णं विक्लान्तो नष्टतेजा महाभयः ॥ २३॥
Sensing danger to his own life Arjuna was much distressed. Losing all his brilliance and highly frightened he spoke to Kṛṣṇa becoming utterly exhausted.
english translation
prANApadamabhiprekSya sorjunaH klezasaMyutaH ॥ uvAca kRSNaM viklAnto naSTatejA mahAbhayaH ॥ 23॥
hk transliteration by Sanscriptअर्जुन उवाच ॥ किमिदं स्वित्कुतो वेति कृष्ण कृष्ण न वेद्म्यहम् ॥ सर्वतोमुखमायाति तेजश्चेदं सुदु्स्सहम् ॥ २४॥
Arjuna said:— O Kṛṣṇa, O Kṛṣṇa, what is this? Whence it has arisen I do not know. This unbearable fiery splendour comes from all sides.
english translation
arjuna uvAca ॥ kimidaM svitkuto veti kRSNa kRSNa na vedmyaham ॥ sarvatomukhamAyAti tejazcedaM sudussaham ॥ 24॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ श्रुत्वार्जुनवचश्चेदं स कृष्णश्शैवसत्तमः ॥ दध्यौ शिवं सदारं च प्रत्याहार्जुनमादरात् ॥ २५॥
Nandīśvara said:— On hearing the words of Arjuna, Kṛṣṇa the most excellent among the devotees of Śiva meditated on Śiva and Pārvatī and then spoke to Arjuna.
english translation
nandIzvara uvAca ॥ zrutvArjunavacazcedaM sa kRSNazzaivasattamaH ॥ dadhyau zivaM sadAraM ca pratyAhArjunamAdarAt ॥ 25॥
hk transliteration by Sanscript