Shiva Purana
Progress:82.2%
यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ॥ भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ॥ १६ ॥
By resorting to that powerful hero, Bhīsma and other Kauravas became invincible even to the gods.
english translation
yamAzritya mahAvIraM kauravAssuma hAbalAH ॥ bhISmAdayo babhUvuste'jeyA api divaukasAm ॥ 16 ॥
hk transliteration by Sanscriptयद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ॥ आसन्नष्टामहावीरा अपि सर्वे च कोविदाः ॥ १७ ॥
Fearing him, the Pāṇḍavas, though they were great heroes and very skilful, became incapable of conquering the Kauravas.
english translation
yadbhayAtpANDavAssarve kauravAJjetumakSamAH ॥ AsannaSTAmahAvIrA api sarve ca kovidAH ॥ 17 ॥
hk transliteration by Sanscriptकृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ॥ प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ॥ १८॥
At the instance of Kṛṣṇa, Arjuna, performed the severe penance of Śiva and obtained a divne missile duo to Śiva’s boon. He then conquered the Kauravas.
english translation
kRSNopadezatazzambhostapaH kRtvAtidAruNam ॥ prApya cAstraM zambhuvarAjjigye tAnarjunastataH ॥ 18॥
hk transliteration by Sanscriptअश्वत्थामा महावीरो महादेवांशजो मुने ॥ तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ॥ १९ ॥
O sage, although the great hero Aśvatthāman was born of a part of lord Śiva. Still due to his devotion to the Kauravas, he exhibited his full vigour.
english translation
azvatthAmA mahAvIro mahAdevAMzajo mune ॥ tadApi tadbhaktivazaH svapratApamadarzayat ॥ 19 ॥
hk transliteration by Sanscriptविनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ॥ कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः ॥ २० ॥
He destroyed the sons of Pāṇḍavas though they were trained in warfare by Kṛṣṇa and other great heroes. He had the strength that could not be withstood bv the enemy.
english translation
vinAzya pANDavasutAJchikSitAnapi yatnataH ॥ kRSNAdibhirmahAvIrairanivAryyabalaH paraiH ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:82.2%
यमाश्रित्य महावीरं कौरवास्सुम हाबलाः ॥ भीष्मादयो बभूवुस्तेऽजेया अपि दिवौकसाम् ॥ १६ ॥
By resorting to that powerful hero, Bhīsma and other Kauravas became invincible even to the gods.
english translation
yamAzritya mahAvIraM kauravAssuma hAbalAH ॥ bhISmAdayo babhUvuste'jeyA api divaukasAm ॥ 16 ॥
hk transliteration by Sanscriptयद्भयात्पाण्डवास्सर्वे कौरवाञ्जेतुमक्षमाः ॥ आसन्नष्टामहावीरा अपि सर्वे च कोविदाः ॥ १७ ॥
Fearing him, the Pāṇḍavas, though they were great heroes and very skilful, became incapable of conquering the Kauravas.
english translation
yadbhayAtpANDavAssarve kauravAJjetumakSamAH ॥ AsannaSTAmahAvIrA api sarve ca kovidAH ॥ 17 ॥
hk transliteration by Sanscriptकृष्णोपदेशतश्शम्भोस्तपः कृत्वातिदारुणम् ॥ प्राप्य चास्त्रं शम्भुवराज्जिग्ये तानर्जुनस्ततः ॥ १८॥
At the instance of Kṛṣṇa, Arjuna, performed the severe penance of Śiva and obtained a divne missile duo to Śiva’s boon. He then conquered the Kauravas.
english translation
kRSNopadezatazzambhostapaH kRtvAtidAruNam ॥ prApya cAstraM zambhuvarAjjigye tAnarjunastataH ॥ 18॥
hk transliteration by Sanscriptअश्वत्थामा महावीरो महादेवांशजो मुने ॥ तदापि तद्भक्तिवशः स्वप्रतापमदर्शयत् ॥ १९ ॥
O sage, although the great hero Aśvatthāman was born of a part of lord Śiva. Still due to his devotion to the Kauravas, he exhibited his full vigour.
english translation
azvatthAmA mahAvIro mahAdevAMzajo mune ॥ tadApi tadbhaktivazaH svapratApamadarzayat ॥ 19 ॥
hk transliteration by Sanscriptविनाश्य पाण्डवसुताञ्छिक्षितानपि यत्नतः ॥ कृष्णादिभिर्महावीरैरनिवार्य्यबलः परैः ॥ २० ॥
He destroyed the sons of Pāṇḍavas though they were trained in warfare by Kṛṣṇa and other great heroes. He had the strength that could not be withstood bv the enemy.
english translation
vinAzya pANDavasutAJchikSitAnapi yatnataH ॥ kRSNAdibhirmahAvIrairanivAryyabalaH paraiH ॥ 20 ॥
hk transliteration by Sanscript