Shiva Purana
Progress:80.0%
महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ॥ तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ॥ ६ ॥
With the blessings of Śiva he will attain identity in form with the great god. He will enjoy all great pleasures there and then attain liberation,
english translation
mahAdevasya sArUpyaM prApya zambhoranugrahAt ॥ tatra bhuktvA mahAbhogAMstato mokSamavApsyati ॥ 6 ॥
hk transliteration by Sanscriptइत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ॥ चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ॥ ७ ॥
O sage, after discussing like this, the gods went to the abode of their preceptor. In order to achieve their self-interest they submitted to the preceptor thus.
english translation
ityAlocya surAssarve jagmurgurugRhaM mune ॥ cakrurnivedanaM gatvA gurave svArthasAdhakAH ॥ 7 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ॥ कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय ॥ ८ ॥
The gods said:— O preceptor, please go to the abode of Himavat for the accomplishment of our task. Reproach lord Śiva and try to prevent the mountain’s excessive devotion to him.
english translation
devA UcuH ॥ guro himAlayagRhaM gacchAsmatkAryyasiddhaye ॥ kRtvA niMdAM mahezasya giribhaktiM nivAraya ॥ 8 ॥
hk transliteration by Sanscriptस्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ॥ लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ॥ ९ ॥
O preceptor, if the mountain gives his daughter to Śiva with great faith he will attain salvation. Let him stay on the Earth itself.
english translation
svazraddhayA sutAM dattvA zivAya sa girirguro ॥ labheta muktimatraiva dharaNyAM sa hi tiSThatu ॥ 9 ॥
hk transliteration by Sanscriptइति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान् ॥ १० ॥
On hearing the words of the gods, he thought over that and spoke to them.
english translation
iti devavacaH zrutvA provAca ca vicAryya tAn ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:80.0%
महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ॥ तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ॥ ६ ॥
With the blessings of Śiva he will attain identity in form with the great god. He will enjoy all great pleasures there and then attain liberation,
english translation
mahAdevasya sArUpyaM prApya zambhoranugrahAt ॥ tatra bhuktvA mahAbhogAMstato mokSamavApsyati ॥ 6 ॥
hk transliteration by Sanscriptइत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ॥ चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ॥ ७ ॥
O sage, after discussing like this, the gods went to the abode of their preceptor. In order to achieve their self-interest they submitted to the preceptor thus.
english translation
ityAlocya surAssarve jagmurgurugRhaM mune ॥ cakrurnivedanaM gatvA gurave svArthasAdhakAH ॥ 7 ॥
hk transliteration by Sanscriptदेवा ऊचुः ॥ गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ॥ कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय ॥ ८ ॥
The gods said:— O preceptor, please go to the abode of Himavat for the accomplishment of our task. Reproach lord Śiva and try to prevent the mountain’s excessive devotion to him.
english translation
devA UcuH ॥ guro himAlayagRhaM gacchAsmatkAryyasiddhaye ॥ kRtvA niMdAM mahezasya giribhaktiM nivAraya ॥ 8 ॥
hk transliteration by Sanscriptस्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ॥ लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ॥ ९ ॥
O preceptor, if the mountain gives his daughter to Śiva with great faith he will attain salvation. Let him stay on the Earth itself.
english translation
svazraddhayA sutAM dattvA zivAya sa girirguro ॥ labheta muktimatraiva dharaNyAM sa hi tiSThatu ॥ 9 ॥
hk transliteration by Sanscriptइति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान् ॥ १० ॥
On hearing the words of the gods, he thought over that and spoke to them.
english translation
iti devavacaH zrutvA provAca ca vicAryya tAn ॥ 10 ॥
hk transliteration by Sanscript