Progress:77.0%

नन्दीश्वर उवाच ।। इत्युक्त्वा तं शिवा देवी शिवतत्त्वं जगाद सा ।। यत्र ब्रह्मतया रुद्रः कथ्यते निर्गुणोऽव्ययः ।। ४५।।

Nandīśvara said:— After saying this, Pārvatī expatiated on Śiva’s principle, where Śiva was explained as attributeless and unchanging performing the penance of Brahman.

english translation

nandIzvara uvAca || ityuktvA taM zivA devI zivatattvaM jagAda sA || yatra brahmatayA rudraH kathyate nirguNo'vyayaH || 45||

hk transliteration by Sanscript