Shiva Purana
Progress:72.8%
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ३१॥
I choose the boon from that deity, whom the philosophers call eternal, the single, the multitude, separate from the existent and non-existent and the unmanifest.
english translation
sadasadvyaktamavyaktaM yamAhurbrahmavAdinaH ॥ nityamekamanekaM ca varaM tasmAdvRNomyaham ॥ 31॥
hk transliteration by Sanscriptहेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम्॥ यमुशन्ति हि तत्त्वज्ञा वरन्तस्माद्वृणोम्यहम् ॥ ३२ ॥
I choose the boon from that deity whom the knowers of reality consider free from causations, disputes and the bestower of the principles of Sāṅkhya and Yoga.
english translation
hetuvAdavinirmuktaM sAMkhyayogArthadamparam॥ yamuzanti hi tattvajJA varantasmAdvRNomyaham ॥ 32 ॥
hk transliteration by Sanscriptनास्ति शम्भोः परन्तत्त्वं सर्वकारणकारणात्॥ ब्रह्मविष्ण्वादि देवानां श्रेष्ठाद्गणपराद्विभोः ॥ ३३ ॥
There is no greater entity than lord Śiva who is beyond the attributes. He is the cause of all causes. He is the most excellent of Brahmā, Viṣṇu and other gods.
english translation
nAsti zambhoH parantattvaM sarvakAraNakAraNAt॥ brahmaviSNvAdi devAnAM zreSThAdgaNaparAdvibhoH ॥ 33 ॥
hk transliteration by Sanscriptनाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ॥ नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे॥ ३४॥
I do not wish to take a boon from you or Brahma or Viṣṇu. Nor do I want any boon from any other god. Let Śiva be the bestower of boons on me.
english translation
nAhaM vRNe varaM tvatto na viSNorbrahmaNo'pi vA ॥ nAnyasmAdamarAdvApi zaGkaro varado'stu me॥ 34॥
hk transliteration by Sanscriptबहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ॥ न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम् ॥ ३५॥
Of what avail is speaking much? I tell you the truth and my decision. I do not request any other god except Śiva.
english translation
bahunAtra kimuktena vacmi tattvaM mataM svakam ॥ na prArthaye pazupateranyaM devAdikaM sphuTam ॥ 35॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:72.8%
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ३१॥
I choose the boon from that deity, whom the philosophers call eternal, the single, the multitude, separate from the existent and non-existent and the unmanifest.
english translation
sadasadvyaktamavyaktaM yamAhurbrahmavAdinaH ॥ nityamekamanekaM ca varaM tasmAdvRNomyaham ॥ 31॥
hk transliteration by Sanscriptहेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम्॥ यमुशन्ति हि तत्त्वज्ञा वरन्तस्माद्वृणोम्यहम् ॥ ३२ ॥
I choose the boon from that deity whom the knowers of reality consider free from causations, disputes and the bestower of the principles of Sāṅkhya and Yoga.
english translation
hetuvAdavinirmuktaM sAMkhyayogArthadamparam॥ yamuzanti hi tattvajJA varantasmAdvRNomyaham ॥ 32 ॥
hk transliteration by Sanscriptनास्ति शम्भोः परन्तत्त्वं सर्वकारणकारणात्॥ ब्रह्मविष्ण्वादि देवानां श्रेष्ठाद्गणपराद्विभोः ॥ ३३ ॥
There is no greater entity than lord Śiva who is beyond the attributes. He is the cause of all causes. He is the most excellent of Brahmā, Viṣṇu and other gods.
english translation
nAsti zambhoH parantattvaM sarvakAraNakAraNAt॥ brahmaviSNvAdi devAnAM zreSThAdgaNaparAdvibhoH ॥ 33 ॥
hk transliteration by Sanscriptनाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ॥ नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे॥ ३४॥
I do not wish to take a boon from you or Brahma or Viṣṇu. Nor do I want any boon from any other god. Let Śiva be the bestower of boons on me.
english translation
nAhaM vRNe varaM tvatto na viSNorbrahmaNo'pi vA ॥ nAnyasmAdamarAdvApi zaGkaro varado'stu me॥ 34॥
hk transliteration by Sanscriptबहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ॥ न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम् ॥ ३५॥
Of what avail is speaking much? I tell you the truth and my decision. I do not request any other god except Śiva.
english translation
bahunAtra kimuktena vacmi tattvaM mataM svakam ॥ na prArthaye pazupateranyaM devAdikaM sphuTam ॥ 35॥
hk transliteration by Sanscript