Shiva Purana
Progress:3.7%
मनसा निर्मिताः सर्वे शिवे देवादयो मया ॥ न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ॥ १६ ॥
O Śivā, the gods and others were mentally created by me. But they do not multiply themselves. Hence they are being created again and again.
english translation
manasA nirmitAH sarve zive devAdayo mayA ॥ na vRddhimupagacchaMti sRjyamAnAH punaHpunaH ॥ 16 ॥
hk transliteration by Sanscriptमिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७ ॥
Hereafter I wish to make all my subjects flourish by making the creation originate from pairs.
english translation
mithunaprabhavAmeva kRtvA sRSTimataH param ॥ saMvarddhayitumicchAmi sarvA eva mama prajAH ॥ 17 ॥
hk transliteration by Sanscriptन निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ॥ १८ ॥
The unchanging generation of women has not come out of you before. Hence I do not have the power to create women.
english translation
na nirgataM purA tvatto nArINAM kulamavyayam ॥ tena nArIkulaM zreSThaM mama zaktirna vidyate ॥ 18 ॥
hk transliteration by Sanscriptसर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ॥ १९ ॥
All Śaktis spring up from you. Hence I request you the great Śakti, the goddess of all.
english translation
sarvAsAmeva zaktInAM tvattaH khalu samudbhavaH ॥ tasmAttvaM paramAM zaktiM prArthayAmyakhilezvarIm ॥ 19 ॥
hk transliteration by Sanscriptशिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥ चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ॥ २० ॥
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥ चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ॥ 3.3.२० ॥
english translation
zive nArIkulaM sraSTuM zaktiM dehi namo'stu te ॥ carAcaraM jagadviddhi hetormAtaH zivaM priye ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:3.7%
मनसा निर्मिताः सर्वे शिवे देवादयो मया ॥ न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ॥ १६ ॥
O Śivā, the gods and others were mentally created by me. But they do not multiply themselves. Hence they are being created again and again.
english translation
manasA nirmitAH sarve zive devAdayo mayA ॥ na vRddhimupagacchaMti sRjyamAnAH punaHpunaH ॥ 16 ॥
hk transliteration by Sanscriptमिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७ ॥
Hereafter I wish to make all my subjects flourish by making the creation originate from pairs.
english translation
mithunaprabhavAmeva kRtvA sRSTimataH param ॥ saMvarddhayitumicchAmi sarvA eva mama prajAH ॥ 17 ॥
hk transliteration by Sanscriptन निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ॥ १८ ॥
The unchanging generation of women has not come out of you before. Hence I do not have the power to create women.
english translation
na nirgataM purA tvatto nArINAM kulamavyayam ॥ tena nArIkulaM zreSThaM mama zaktirna vidyate ॥ 18 ॥
hk transliteration by Sanscriptसर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ॥ १९ ॥
All Śaktis spring up from you. Hence I request you the great Śakti, the goddess of all.
english translation
sarvAsAmeva zaktInAM tvattaH khalu samudbhavaH ॥ tasmAttvaM paramAM zaktiM prArthayAmyakhilezvarIm ॥ 19 ॥
hk transliteration by Sanscriptशिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥ चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ॥ २० ॥
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥ चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ॥ 3.3.२० ॥
english translation
zive nArIkulaM sraSTuM zaktiM dehi namo'stu te ॥ carAcaraM jagadviddhi hetormAtaH zivaM priye ॥ 20 ॥
hk transliteration by Sanscript