1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
•
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:24.9%
16
मनसा निर्मिताः सर्वे शिवे देवादयो मया ।। न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ।। १६ ।।
O Śivā, the gods and others were mentally created by me. But they do not multiply themselves. Hence they are being created again and again.
english translation
manasA nirmitAH sarve zive devAdayo mayA || na vRddhimupagacchaMti sRjyamAnAH punaHpunaH || 16 ||
17
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।। संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ।। १७ ।।
Hereafter I wish to make all my subjects flourish by making the creation originate from pairs.
mithunaprabhavAmeva kRtvA sRSTimataH param || saMvarddhayitumicchAmi sarvA eva mama prajAH || 17 ||
18
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।। तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ।। १८ ।।
The unchanging generation of women has not come out of you before. Hence I do not have the power to create women.
na nirgataM purA tvatto nArINAM kulamavyayam || tena nArIkulaM zreSThaM mama zaktirna vidyate || 18 ||
19
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।। तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ।। १९ ।।
All Śaktis spring up from you. Hence I request you the great Śakti, the goddess of all.
sarvAsAmeva zaktInAM tvattaH khalu samudbhavaH || tasmAttvaM paramAM zaktiM prArthayAmyakhilezvarIm || 19 ||
20
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ।। चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ।। २० ।।
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ।। चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ।। 3.3.२० ।।
zive nArIkulaM sraSTuM zaktiM dehi namo'stu te || carAcaraM jagadviddhi hetormAtaH zivaM priye || 20 ||
Chapter 3
Verses 11-15
Verses 21-25
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english