Shiva Purana

Progress:64.3%

अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ॥ उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम् ॥ २६ ॥

Lord Śiva desirous of testing Nabhaga the son of Manu approached from north and said.

english translation

atho sa zaMkaraH zambhuH parIkSAkara IzvaraH ॥ uvAcottarato'bhyetya nabhagaM taM hi mAnavam ॥ 26 ॥

hk transliteration by Sanscript

ईश्वर उवाच ॥ कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ॥ प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः ॥ २७ ॥

Śiva said:— O man, who are you that take away my assets and wealth? Who has sent you here? Tell me the whole truth.

english translation

Izvara uvAca ॥ kastvaM gRhNAsi puruSa mamedaM vAstukaM vasu ॥ preSitaH kena tatsarvaM satyaM vada mamAgrataH ॥ 27 ॥

hk transliteration by Sanscript

नन्दीश्वर उवाच ॥ तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ॥ प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम् ॥ २८ ॥

Nandīśvara said:— On heaving his words, O dear, the poet Nabhaga, son of Manu humbly replied to the Puruṣa Kṛṣṇadarśana.

english translation

nandIzvara uvAca ॥ tacchutvA tadvacastAta mAnavo nabhagaH kavi ॥ pratyuvAca vinItAtmA puruSaM kRSNadarzanam ॥ 28 ॥

hk transliteration by Sanscript

नभगः उवाच ॥ ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ॥ कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम् ॥ २९ ॥

Nabhaga said:— This wealth of the sacrifice has been given to me by the sages. Why do you, O Kṛṣṇadarśana prevent me from taking it.

english translation

nabhagaH uvAca ॥ mamedamRSibhirdattaM vasu yajJagataM khalu ॥ kathaM vArayase mAM tvaM gRhNataM kRSNadarzanam ॥ 29 ॥

hk transliteration by Sanscript

नन्दीश्वर उवाच ॥ आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ॥ प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः ॥ ३० ॥

Nandīśvara said:— On hearing these truthful words uttered by Nabhaga, the delighted puruṣa Kṛṣṇadarśana spoke.

english translation

nandIzvara uvAca ॥ AkarNya nAbhagaM vAkyamidaM satyamudIritam ॥ pratyuvAca prasannAtmA puruSaH kRSNadarzanaH ॥ 30 ॥

hk transliteration by Sanscript