Shiva Purana
Progress:64.1%
नन्दीश्वर उवाच ॥ तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ॥ जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ॥ २१ ॥
Nandīśvara said:— On hearing the words of his father, Nabhaga who considered truth as virtue went eagerly where the excellent sacrifice was on.
english translation
nandIzvara uvAca ॥ tadAkarNya piturvAkyaM nabhagaH satyasAravAn ॥ jagAma tatra suprItyA yatra tatsatramuttamam ॥ 21 ॥
hk transliteration by Sanscriptतदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ॥ सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः ॥ २२ ॥
O sage, in that sacrifice during the diurnal rites the intelligent son of Manu recited two Vaiśvadeva sūktas clearly.
english translation
tadAhaH karmaNi mune satre tasminsa mAnavaH ॥ sUkte dve vaizvadeve hi provAca spaSTatassudhIH ॥ 22 ॥
hk transliteration by Sanscriptसमाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ॥ तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम् ॥ २३ ॥
When the sacrifice was concluded the Āṅgirasa brahmins gave him the wealth left after the sacrifice.
english translation
samApte karmaNi tato viprA AMgirasAzca te ॥ tasmai dattvA yayuH svargaM svaMsvaM satrAvazeSitam ॥ 23 ॥
hk transliteration by Sanscriptतत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ॥ विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत् ॥ २४ ॥
Realising that he was taking the wealth left after the sacrifice, Śiva of divine sports manifested himself all of a sudden.
english translation
tattadA svIkariSyaMtaM susatraparizeSitam ॥ vijJAya girizaH sadya AvirbhUta sadUtikRt ॥ 24 ॥
hk transliteration by Sanscriptसर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ॥ भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ॥ २५ ॥
He was beautiful in every limb, a glorious Puruṣa Kṛṣṇadarśana. It was to survey his emotional reaction and to bestow on him the perfect knowledge as his share that the lord manifested himself.
english translation
sarvAMgasundaraH zrImAnpuruSaH kRSNadarzanaH ॥ bhAvaM samIkSituM bhAgaM dAtuM jJAnaM paraM ca tat ॥ 25 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:64.1%
नन्दीश्वर उवाच ॥ तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ॥ जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ॥ २१ ॥
Nandīśvara said:— On hearing the words of his father, Nabhaga who considered truth as virtue went eagerly where the excellent sacrifice was on.
english translation
nandIzvara uvAca ॥ tadAkarNya piturvAkyaM nabhagaH satyasAravAn ॥ jagAma tatra suprItyA yatra tatsatramuttamam ॥ 21 ॥
hk transliteration by Sanscriptतदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ॥ सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः ॥ २२ ॥
O sage, in that sacrifice during the diurnal rites the intelligent son of Manu recited two Vaiśvadeva sūktas clearly.
english translation
tadAhaH karmaNi mune satre tasminsa mAnavaH ॥ sUkte dve vaizvadeve hi provAca spaSTatassudhIH ॥ 22 ॥
hk transliteration by Sanscriptसमाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ॥ तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम् ॥ २३ ॥
When the sacrifice was concluded the Āṅgirasa brahmins gave him the wealth left after the sacrifice.
english translation
samApte karmaNi tato viprA AMgirasAzca te ॥ tasmai dattvA yayuH svargaM svaMsvaM satrAvazeSitam ॥ 23 ॥
hk transliteration by Sanscriptतत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ॥ विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत् ॥ २४ ॥
Realising that he was taking the wealth left after the sacrifice, Śiva of divine sports manifested himself all of a sudden.
english translation
tattadA svIkariSyaMtaM susatraparizeSitam ॥ vijJAya girizaH sadya AvirbhUta sadUtikRt ॥ 24 ॥
hk transliteration by Sanscriptसर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ॥ भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ॥ २५ ॥
He was beautiful in every limb, a glorious Puruṣa Kṛṣṇadarśana. It was to survey his emotional reaction and to bestow on him the perfect knowledge as his share that the lord manifested himself.
english translation
sarvAMgasundaraH zrImAnpuruSaH kRSNadarzanaH ॥ bhAvaM samIkSituM bhAgaM dAtuM jJAnaM paraM ca tat ॥ 25 ॥
hk transliteration by Sanscript