Shiva Purana
Progress:58.3%
स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् । प्राविशत्संविहारार्थं वसन्तसमये मुने ॥ ६॥
O sage, once after the advent of spring, the king Bhadrāyu entered a thick forest along with his beloved queen, for sport.
english translation
sa bhadrAyuH kadAcitsvapriyayA gahanaM vanam । prAvizatsaMvihArArthaM vasantasamaye mune ॥ 6॥
hk transliteration by Sanscriptअथ तस्मिन्वने रम्ये विजहार स भूपतिः ॥ शरणागतपालिन्या तमास्यप्रियया सह ॥ ७॥
In that beautiful forest, the king sported about along with his beloved who protected those who sought refuge in her.
english translation
atha tasminvane ramye vijahAra sa bhUpatiH ॥ zaraNAgatapAlinyA tamAsyapriyayA saha ॥ 7॥
hk transliteration by Sanscriptअथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ॥ लीलां चकार तत्रैव शिवया सह शङ्करः ॥ ८॥
Then, in order to test his steadfastness and piety, lord Śiva carried out his sports there itself along with Śivā.
english translation
atha taddharmadRDhatAM pratIkSanparamezvaraH ॥ lIlAM cakAra tatraiva zivayA saha zaGkaraH ॥ 8॥
hk transliteration by Sanscriptशिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती॥ व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया॥ ९॥
Śiva and Śivā in their own divine sports assumed the form of a brahmin couple and created an illusory tiger with their Māyā.
english translation
zivA zivazca bhUtvobhau tadvane dvijadampatI॥ vyAghraM mAyAmayaM kRtvAvirbhUtau nijalIlayA॥ 9॥
hk transliteration by Sanscriptअथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ॥ अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥ १० ॥
Not far from the place where the king stood, they began running in great fright on being pursued by the tiger. They cried and shouted too.
english translation
athAvidUre tasyaiva dravantau bhayavihvalau ॥ anvIyamAnau vyAghreNa rudantau tau babhUvatuH ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:58.3%
स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् । प्राविशत्संविहारार्थं वसन्तसमये मुने ॥ ६॥
O sage, once after the advent of spring, the king Bhadrāyu entered a thick forest along with his beloved queen, for sport.
english translation
sa bhadrAyuH kadAcitsvapriyayA gahanaM vanam । prAvizatsaMvihArArthaM vasantasamaye mune ॥ 6॥
hk transliteration by Sanscriptअथ तस्मिन्वने रम्ये विजहार स भूपतिः ॥ शरणागतपालिन्या तमास्यप्रियया सह ॥ ७॥
In that beautiful forest, the king sported about along with his beloved who protected those who sought refuge in her.
english translation
atha tasminvane ramye vijahAra sa bhUpatiH ॥ zaraNAgatapAlinyA tamAsyapriyayA saha ॥ 7॥
hk transliteration by Sanscriptअथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ॥ लीलां चकार तत्रैव शिवया सह शङ्करः ॥ ८॥
Then, in order to test his steadfastness and piety, lord Śiva carried out his sports there itself along with Śivā.
english translation
atha taddharmadRDhatAM pratIkSanparamezvaraH ॥ lIlAM cakAra tatraiva zivayA saha zaGkaraH ॥ 8॥
hk transliteration by Sanscriptशिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती॥ व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया॥ ९॥
Śiva and Śivā in their own divine sports assumed the form of a brahmin couple and created an illusory tiger with their Māyā.
english translation
zivA zivazca bhUtvobhau tadvane dvijadampatI॥ vyAghraM mAyAmayaM kRtvAvirbhUtau nijalIlayA॥ 9॥
hk transliteration by Sanscriptअथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ॥ अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥ १० ॥
Not far from the place where the king stood, they began running in great fright on being pursued by the tiger. They cried and shouted too.
english translation
athAvidUre tasyaiva dravantau bhayavihvalau ॥ anvIyamAnau vyAghreNa rudantau tau babhUvatuH ॥ 10 ॥
hk transliteration by Sanscript