Shiva Purana

Progress:58.1%

नन्दीश्वर उवाच ॥ शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥ द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥ १ ॥

Nandīśvara said:— O dear, listen, I shall expound to you the incarnation of Śiva the great soul as Dvijeśvara (a leading Brahmin) along with Śiva. It is pleasing to the good.

english translation

nandIzvara uvAca ॥ zRNu tAta pravakSyAmi zivasya paramAtmanaH ॥ dvijezvarAvatAraM ca sazivaM sukhadaM satAm ॥ 1 ॥

hk transliteration by Sanscript

यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ॥ यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥ २॥

O dear son Bhadrayu is the best of kings whom I have described earlier Lord Śiva, in the form of a bull, showed mercy to him.

english translation

yaH pUrvaM varNitastAta bhadrAyurnRpasattamaH ॥ yasminnRSabharUpeNAnugrahaM kRtavAJchivaH ॥ 2॥

hk transliteration by Sanscript

तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः॥ द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥ ३ ॥

He reappeared to test that righteousness. I shall describe that very thing in the form of the lord of the brāhmaṇas.

english translation

taddharmasya parIkSArthaM punarAvirbabhUva saH॥ dvijezvarasvarUpeNa tadeva kathayAmyaham ॥ 3 ॥

hk transliteration by Sanscript

ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ॥ प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह ॥ ४॥

Conquering the enemies through the power of Ṛṣabha in battle, Bhadrāyu attained the throne, O dear.

english translation

RSabhasya prabhAveNa zatrUJjitvA raNe prabhuH ॥ prAptasiMhAsanastAta bhadrAyuH saMbabhUva ha ॥ 4॥

hk transliteration by Sanscript

चन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ॥ पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी॥ ५॥

O brahmin, the chaste lady Kīrtimālinī, daughter of Candrāṅgada and Sīmantinī, became his wife.

english translation

candrAMgadasya tanayA sImantinyAH zubhAMgajA ॥ patnI tasyAbhavadbrahmansusAdhvI kIrtimAlinI॥ 5॥

hk transliteration by Sanscript