Shiva Purana
Progress:58.1%
नन्दीश्वर उवाच ॥ शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥ द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥ १ ॥
Nandīśvara said:— O dear, listen, I shall expound to you the incarnation of Śiva the great soul as Dvijeśvara (a leading Brahmin) along with Śiva. It is pleasing to the good.
english translation
nandIzvara uvAca ॥ zRNu tAta pravakSyAmi zivasya paramAtmanaH ॥ dvijezvarAvatAraM ca sazivaM sukhadaM satAm ॥ 1 ॥
hk transliteration by Sanscriptयः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ॥ यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥ २॥
O dear son Bhadrayu is the best of kings whom I have described earlier Lord Śiva, in the form of a bull, showed mercy to him.
english translation
yaH pUrvaM varNitastAta bhadrAyurnRpasattamaH ॥ yasminnRSabharUpeNAnugrahaM kRtavAJchivaH ॥ 2॥
hk transliteration by Sanscriptतद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः॥ द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥ ३ ॥
He reappeared to test that righteousness. I shall describe that very thing in the form of the lord of the brāhmaṇas.
english translation
taddharmasya parIkSArthaM punarAvirbabhUva saH॥ dvijezvarasvarUpeNa tadeva kathayAmyaham ॥ 3 ॥
hk transliteration by Sanscriptऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ॥ प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह ॥ ४॥
Conquering the enemies through the power of Ṛṣabha in battle, Bhadrāyu attained the throne, O dear.
english translation
RSabhasya prabhAveNa zatrUJjitvA raNe prabhuH ॥ prAptasiMhAsanastAta bhadrAyuH saMbabhUva ha ॥ 4॥
hk transliteration by Sanscriptचन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ॥ पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी॥ ५॥
O brahmin, the chaste lady Kīrtimālinī, daughter of Candrāṅgada and Sīmantinī, became his wife.
english translation
candrAMgadasya tanayA sImantinyAH zubhAMgajA ॥ patnI tasyAbhavadbrahmansusAdhvI kIrtimAlinI॥ 5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:58.1%
नन्दीश्वर उवाच ॥ शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥ द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥ १ ॥
Nandīśvara said:— O dear, listen, I shall expound to you the incarnation of Śiva the great soul as Dvijeśvara (a leading Brahmin) along with Śiva. It is pleasing to the good.
english translation
nandIzvara uvAca ॥ zRNu tAta pravakSyAmi zivasya paramAtmanaH ॥ dvijezvarAvatAraM ca sazivaM sukhadaM satAm ॥ 1 ॥
hk transliteration by Sanscriptयः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ॥ यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥ २॥
O dear son Bhadrayu is the best of kings whom I have described earlier Lord Śiva, in the form of a bull, showed mercy to him.
english translation
yaH pUrvaM varNitastAta bhadrAyurnRpasattamaH ॥ yasminnRSabharUpeNAnugrahaM kRtavAJchivaH ॥ 2॥
hk transliteration by Sanscriptतद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः॥ द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥ ३ ॥
He reappeared to test that righteousness. I shall describe that very thing in the form of the lord of the brāhmaṇas.
english translation
taddharmasya parIkSArthaM punarAvirbabhUva saH॥ dvijezvarasvarUpeNa tadeva kathayAmyaham ॥ 3 ॥
hk transliteration by Sanscriptऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ॥ प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह ॥ ४॥
Conquering the enemies through the power of Ṛṣabha in battle, Bhadrāyu attained the throne, O dear.
english translation
RSabhasya prabhAveNa zatrUJjitvA raNe prabhuH ॥ prAptasiMhAsanastAta bhadrAyuH saMbabhUva ha ॥ 4॥
hk transliteration by Sanscriptचन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ॥ पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी॥ ५॥
O brahmin, the chaste lady Kīrtimālinī, daughter of Candrāṅgada and Sīmantinī, became his wife.
english translation
candrAMgadasya tanayA sImantinyAH zubhAMgajA ॥ patnI tasyAbhavadbrahmansusAdhvI kIrtimAlinI॥ 5॥
hk transliteration by Sanscript