Shiva Purana
Progress:58.5%
अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ॥ ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥ ११॥
O dear, the king Bhadrāyu, the leading Kṣatriya worthy of being sought refuge in, saw both of them highly distressed and lamenting.
english translation
atha viddhau ca tau tAta bhadrAyuH sa mahIpatiH ॥ dadarza krandamAnau hi zaraNyaH kSatriyarSabhaH ॥ 11॥
hk transliteration by Sanscriptअथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती ॥ भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥ १२ ॥
O leading sage, the illusory brahmin couple, extremely terrified, spoke to the king Bhadrāyu.
english translation
atha tau munizArdUlaH svamAyAdvijadampatI ॥ bhadrAyuSaM mahArAjamUcaturbhayavihvalau ॥ 12 ॥
hk transliteration by Sanscriptद्विजदम्पती ऊचतुः ॥ पाहि पाहि महाराज नावुभौ धर्मवित्तम ॥ एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥ १३ ॥
The brahmin couple said:— O great king, O foremost of the knowers of virtue save us both. O great lord, this tiger is rushing on in order to devour us.
english translation
dvijadampatI UcatuH ॥ pAhi pAhi mahArAja nAvubhau dharmavittama ॥ eSa AyAti zArdUlo jagdhumAvAM mahAprabho ॥ 13 ॥
hk transliteration by Sanscriptएष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ॥ यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥ १४ ॥
This beast of prey is like the god of death. It is terrifying to all living beings. Knower of virtue that you are save us before it pounces on us and devours us.
english translation
eSa hiMsraH kAlasamaH sarvaprANibhayaGkaraH ॥ yAvanna khAdati prApya tAvannau rakSa dharmavit ॥ 14 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ॥ अति शीघ्रं महावीरः स यावद्धनुराददे ॥ १५॥
Nandishwara said:- Hearing the cries of the two kings the lord of the kings Very quickly the mighty hero took up his bow
english translation
nandIzvara uvAca ॥ itthamAkranditaM zrutvA tayozca nRpatIzvaraH ॥ ati zIghraM mahAvIraH sa yAvaddhanurAdade ॥ 15॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:58.5%
अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ॥ ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥ ११॥
O dear, the king Bhadrāyu, the leading Kṣatriya worthy of being sought refuge in, saw both of them highly distressed and lamenting.
english translation
atha viddhau ca tau tAta bhadrAyuH sa mahIpatiH ॥ dadarza krandamAnau hi zaraNyaH kSatriyarSabhaH ॥ 11॥
hk transliteration by Sanscriptअथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती ॥ भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥ १२ ॥
O leading sage, the illusory brahmin couple, extremely terrified, spoke to the king Bhadrāyu.
english translation
atha tau munizArdUlaH svamAyAdvijadampatI ॥ bhadrAyuSaM mahArAjamUcaturbhayavihvalau ॥ 12 ॥
hk transliteration by Sanscriptद्विजदम्पती ऊचतुः ॥ पाहि पाहि महाराज नावुभौ धर्मवित्तम ॥ एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥ १३ ॥
The brahmin couple said:— O great king, O foremost of the knowers of virtue save us both. O great lord, this tiger is rushing on in order to devour us.
english translation
dvijadampatI UcatuH ॥ pAhi pAhi mahArAja nAvubhau dharmavittama ॥ eSa AyAti zArdUlo jagdhumAvAM mahAprabho ॥ 13 ॥
hk transliteration by Sanscriptएष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ॥ यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥ १४ ॥
This beast of prey is like the god of death. It is terrifying to all living beings. Knower of virtue that you are save us before it pounces on us and devours us.
english translation
eSa hiMsraH kAlasamaH sarvaprANibhayaGkaraH ॥ yAvanna khAdati prApya tAvannau rakSa dharmavit ॥ 14 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ॥ अति शीघ्रं महावीरः स यावद्धनुराददे ॥ १५॥
Nandishwara said:- Hearing the cries of the two kings the lord of the kings Very quickly the mighty hero took up his bow
english translation
nandIzvara uvAca ॥ itthamAkranditaM zrutvA tayozca nRpatIzvaraH ॥ ati zIghraM mahAvIraH sa yAvaddhanurAdade ॥ 15॥
hk transliteration by Sanscript